This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः
 
[स्मृ] १४
 
C
 
:
 
<bold>स्थलं -</bold> जलशून्यदेशः *१ तत्तद्व्यवहारजन्यशाब्दबोधविषयः ।

<bold>
स्थानं-</bold> न्निधि विशेषः १ स्वाभिप्रायबोधानुकूला (क्रिया) स्थितिः

<bold>
स्थायित्वं-</bold> स्थितिशीलत्वम् १ समधिककोलवृत्तित्वं वा <error>३३६८
</error><fix>॥३३६८॥</fix>
<bold>
स्थूलशरीरं -</bold> पञ्चीकृतपञ्चमहाभूतकार्यं दृग्गोचरशरीरम् १

शुक्रशोणितनिर्मितत्वे सत्यस्थ्यादि समुदायत्वं स्थूलशरीरत्वम् ।

<bold>
स्नानं -</bold> शरीरमज्जनम् १ कायप्रक्षालनमिति ग्रं० ॥ ३३७२ ॥

<bold>
स्नेहः-</bold> चूर्णादिपिण्डीभाव हेतुर्गुणः १ दर्शने स्पर्शने चापि श्रवणे

भाषणेऽपि वा यत्र द्रवत्यन्तरङ्ग स स्नेह इति कथ्यते <error>३३७४
</error><fix>॥३३७४॥</fix>
<bold>
स्पर्श:-</bold> उप (पातकः १) तप्ता २ त्वगिन्द्रियमात्रग्राह्यो गुगः <error>३३७६
</error><fix>॥३३७६॥</fix>
<bold>
स्पष्टब्रह्मलिङ्गकत्वं-</bold> विषयवाक्ये ब्रह्मधर्मतया निर्णीता (1र्थबो-

धक) ब्रह्मलिङ्गकत्वम्, यथान्तरधिकरणविषयवाक्ये ब्रह्मधर्मतया

निर्णीतं सर्वदुरितोदितत्वं फलवचनोपोद्भलनेन जीवादावसंभ-

वेन ब्रह्मण्येव सङ्गमनीयं ब्रह्मधर्मतया निर्णीतं विद्यते इति तत् ।

<bold>
स्फुटत्वं-</bold> तद्विषयक जिज्ञासान धीनप्रतिपत्तिविषयत्वम् <error>॥ ३३७८
</error><fix>॥३३७८॥</fix>
<bold>
स्फोटः-</bold> वर्णातिरिक्तो वर्णाभिव्य क्योऽर्थप्रत्यायको नित्यः शब्दः 6

अर्थनिष्टविषयताप्रयोजक शक्तिमत्त्वं स्फोटत्वम् ॥ ३३८० ॥

<bold>
स्मरणं -)</bold> सादृश्यानुभवाद्वस्त्वन्तरस्मृतिः १ चिरानुभूतार्थस्म-

<bold>
स्मृतिः -)</bold> रणशक्तिः २ अनुभूतविषयाधिकानवगाहिज्ञानम् ३

उद्भूतसंस्कारमात्रजन्यं ज्ञानम्। संस्कारध्वंसे ऽतिव्याप्तिवार-
जा

णा
य ज्ञानमिति, अनुभवेतिव्याप्तिवारणाय, संस्कारजन्य मि
 
}