This page has been fully proofread once and needs a second look.

१४६ [स्त्रो]
 
● सवेलक्षणसङ्ग्रहः
 
न्नहं ममाभिमानेन जीवः सः ॥ ३३३९ ॥
 

<bold>
संस्कारः-</bold> अनुभवजन्यः स्मृतिहेतुः * १ स्वाश्रयस्य प्रागुद्भूता-

वस्था समानावस्थान्तरापादकोऽतीन्द्रयो धर्मः २ आत्मविशेष-

गुवृत्तिमूर्त्तवृत्तिवृत्तिगुणत्वव्याप्यजातिमान् । घटादिवारणाय
 

गुणत्वव्याप्येति,
 
संयोगादिवारणायात्मविशेषगुणवृत्तीति ।
 

<bold>
संस्कार्य -</bold> धू (भू) षणार्हम् १ क्रियाजनितातिशयशालित्वम् ।

<bold>
संस्कृतत्वं -</bold> व्याकरणलक्षणाधीनसाधनयुक्तत्वम् ॥ ६३४८॥

<bold>
संहिता-</bold> वर्णाना (मेकप्राणयोगः:१) मतिशयितः संनिधिः २ स्त्रा-
वा-
भाविकार्द्धमात्राकालाधिक कालव्यवायशून्यत्वम् ३ मन्त्रात्मको

वेद भाग ४ धर्मगेबोधार्थं रचिता ५ सम्यक् हितं प्रतिपाद्यं यस्याः ।

<bold>
स्तुतिः -</bold> गुणिनिष्ठगुणाभिधानम् १ आरोप्यगुणकथन मिति ग्रं॰

<bold>
स्तुत्यर्थवादः-</bold> साक्षाद्विध्यर्थस्य प्रशंसार्थकं वाक्यम् ॥ ३३५६॥

<bold>
स्तोत्रं -</bold> गीतमन्त्र साध्यं कर्म १ साममन्त्रसाध्या स्तुतिः<error> ३३५८
</error><fix>॥३३५८॥</fix>
<bold>
स्तोभः -</bold> निरर्थकः शब्दः १ अर्थशून्यत्वे सत्युच्चारण मात्र प्रयोज-

नवच्छब्दः *२ अधिकत्वे सत्यृग्विलक्षणवर्णः ॥ ३३६० ॥

<bold>
स्तोमत्वं-</bold> समूहत्वम् * १ आत्मगुणाविष्करणत्वम् ॥३३६१॥

<bold>
स्त्रीपुरुषभेदः -</bold> पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा,

शशो मृगो वृषोश्वश्व स्त्रीपुंसोर्जातिलक्षणम् १ को धर्मः किं यश-

स्तेषां का प्रतिष्ठा च किं बुद्धिविद्याज्ञानञ्च परस्त्रीषु च यन्मनः

<bold>
स्त्रीलिङ्गत्वम्-</bold> इयमितिव्यवहारविषयत्वम् ॥ ३३६३ ॥
 
wy