This page has been fully proofread once and needs a second look.

* सर्व<bold>सामान्यधर्मः-</bold> अनुगतधर्मः १ सादृश्यप्रयोजको धर्मः <error>३२७०</error><fix>॥३२७०॥</fix>
<bold>सामान्यतोदृष्टानुमानं-</bold> अदृष्टस्वलक्षणस्य सामान्यविशेषस्य
दर्शनम् १ कार्यकारणभिन्नलिङ्गक्रमनुमानमिति ग्रं० २ पूर्वाग्रही-
तव्यक्तिसामान्य विषयमनु० [रीभूतं सामान्यं
<bold>सामान्य
लक्षणसङ्ग्रहः *
 
[सिद्धा] १४३
 
सामान्यधर्मः- अनुगतधर्मः १ सादृश्यप्रयोजको धर्मः ३२७०
सामान्यतोदृष्टानुमानं-अदृष्टस्वलक्षणस्य सामान्यविशेषस्य
दर्शनम् १ कार्यकारण भिन्चलिङ्ग क्रमनुमानमिति ग्रं० २ पूर्वाग्रही-
तव्यक्तिसामान्य विषयमनु०
 
[रीभूतं सामान्यं
 

 
प्राप्तिः ॥ ३२८२ ॥
॥ ३२८३ ॥
 
सामान्यलक्षणस
न्निकर्षः-</bold> इन्द्रियसंबद्ध विशेष्य ऋज्ञानप्रका-

<bold>
सामान्याहङ्कारः-</bold> सामान्यतोहमित्यभिमानात्मिका चित्तवृत्तिः

<bold>
सामीप्यमुक्तिः-</bold> उपास्यस (मीपवृत्तित्वम् १) मीप्यप्राप्तिः <error>३२७६
</error><fix>॥३२७६॥</fix>
<bold>
सायुज्यमुक्तिः-</bold> उपास्यात्मतापत्तिः १ सदोपास्यसहवृत्तित्वम्

<bold>
सारत्वम्-</bold> न्याय्यत्वम् १ उत्त (मत्वम् २) रोत्तरोत्कर्षत्वम्

<bold>
सारथिः- स्</bold> रथादिघोटकनियोगकर्ता ॥ ३२८१

<bold>
सारूप्यमुक्तिः-</bold> उपास्यसमानस्वरूप
प्राप्तिः ॥ ३२८२ ॥
<bold>
सालोक्यमुक्तिः-</bold> उपास्यसमानलोकप्राप्तिः
॥ ३२८३ ॥
<bold>
सावयवः -</bold> अवय (वजन्यः १ ) वेन सह वर्तमानः ॥ ३२८५ ॥

<bold>
सिद्धः -</bold> निष्पन्नः १ कृतकार्या वा २ सिद्धि (:-निष्पत्तिः ३) विषयः

<bold>
सिद्धसाधनं-</bold> प्रमाणान्तरेणावगतार्थसाधनम् ॥ ३२९० ॥

<bold>
सिद्धान्तः-</bold> अबाधितो निश्चयः * १ तत्तच्छास्त्रसिद्धोऽर्थः २

वादिप्रतिवादिनिर्णीतो ऽर्थः ३ प्रामाणिकत्वेनाभ्युपगतोर्थ इति

ग्रं० ४ पूर्वपक्षकोटिनिरसनपूर्वकस्वीकरणीयकोटिनिर्देशः <error>३२९
</error>॥३२९॥
<bold>
सिद्धासनम् -</bold> सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम्,

यस्मिन्सिद्धिङ्गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ ३२९५॥