This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[सिद्धा] १४३
 
सामान्यधर्मः- अनुगतधर्मः १ सादृश्यप्रयोजको धर्मः ३२७०
सामान्यतोदृष्टानुमानं-अदृष्टस्वलक्षणस्य सामान्यविशेषस्य
दर्शनम् १ कार्यकारण भिन्चलिङ्ग क्रमनुमानमिति ग्रं० २ पूर्वाग्रही-
तव्यक्तिसामान्य विषयमनु०
 
[रीभूतं सामान्यं
 

 
प्राप्तिः ॥ ३२८२ ॥
॥ ३२८३ ॥
 
सामान्यलक्षणसन्निकर्षः इन्द्रियसंबद्ध विशेष्य ऋज्ञानप्रका-
सामान्याहङ्कारः- सामान्यतोहमित्यभिमानात्मिका चित्तवृत्तिः
सामीप्यमुक्तिः उपास्यस (मीपवृत्तित्वम् १) ामीप्यप्राप्तिः ३२७६
सायुज्यमुक्तिः-उपास्यात्मतापत्तिः १ सदोपास्यसहवृत्तित्वम् ।
सारत्वम्-न्याय्यत्वम् १ उत्त (मत्वम् २) रोत्तरोत्कर्षत्वम् ।
सारथिः- स्थादिघोटकनियोगकर्ता ॥ ३२८१ ॥
सारूप्यमुक्तिः-उपास्यसमानस्वरूप
सालोक्यमुक्तिः-उपास्यसमानलोकप्राप्तिः
सावयवः - अवय (वजन्यः १ ) वेन सह वर्तमानः ॥ ३२८५ ॥
सिद्धः - निष्पन्नः १ कृतकार्या वा २ सिद्धि (:-निष्पत्तिः ३) विषयः
सिद्धसाधनं-प्रमाणान्तरेणावगतार्थसाधनम् ॥ ३२९० ॥
सिद्धान्तः- अबाधितो निश्चयः * १ तत्तच्छास्त्रसिद्धोऽर्थः २
वादिप्रतिवादिनिर्णीतो ऽर्थः ३ प्रामाणिकत्वेनाभ्युपगतोर्थ इति
ग्रं० ४ पूर्वपक्षकोटिनिरसनपूर्वकस्वीकरणीयकोटिनिर्देशः ३२९
सिद्धासनम् - सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम्,
यस्मिन्सिद्धिङ्गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ ३२९५॥