This page has been fully proofread once and needs a second look.

* सर्वलक्ष<bold>सहचारः-</bold> एकाधिकरसङ्ग्रहः * [साधा]वृत्तित्वम्४१
'सामानाधिकरण्य'लक्षणम०

<bold>सहसापतनतापः-</bold> पुण्यकर्मक्षये
मुद्गरादिप्रहरणजन्यस्तापः
 
सहसापतनतापः-पुण्यकर्मक्षये
 

 

<bold>
सहानवस्थानम्-</bold> एकाधिकरणे एकस्मिन्कालेऽनवस्थितिः ।

<bold>
सहाप्रतीतिविरोधः-</bold> एकम्मिन्काले एकाधिकरणेऽप्रतीतिः ।

सहायता अन्य कर्तृकक्रियायामप्राधान्येनान्वयित्वम् ॥३२१६

<bold>
साकारः -</bold> धर्माश्रयः १ आकारेण सह वर्तमानः ॥ ३२१८ ॥

<bold>
साक्षात्संबन्धः-</bold> पारम्पर्यरहितः संबन्धः १ वृत्तित्वनियामकः

संबन्धः २यन्निष्ठसंसर्गतायां प्रतियोग्यनुयोगि विषयता निरूपितत्वं

<bold>
साक्षात्साधनं-</bold> पारम्पर्यरहितं साधनम् ५ अव्यवहितपूर्वत्व-

संबन्धेन कार्याधिकरणीभूतक्षणनिष्ठात्यन्ताभाव प्रतियोगिता-

नवच्छेदकान्यथासिद्ध्यनिरूपकधर्मवत्त्वमिति माथुर्याम् ३२२२
<error>३२२२</error><fix>॥३२२२॥</fix>
<bold>
साक्षित्वं-</bold> वृत्तज्ञत्वम् * १ अकर्तृत्वे सति द्रष्टृत्वम् २ उदासीनत्वे

सति बोद्धृत्वमिति ग्रं० ३ जीवेश्वरानुगतसर्वानुसंधातृचैतन्यत्वं
सा

<bold>साङ्ख्
यशास्त्रं-</bold> सम्यग्विविच्य ख्यायन्ते प्रकटी क्रियन्ते तत्त्वानि

प्रकृतिपुरुषपदार्थरूपाणि यस्मिँस्तत् । [शून्यत्वे सति तद्ग
 

<bold>
सादृश्यं-</bold> तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् १ तदसाधारणधर्म-

<bold>
साधकं -</bold> साध्यज्ञापकम् १ स्वपक्षप्रमितिजनकं वा ॥३२३१॥

<bold>
साधनत्वं-</bold> ब्रह्मविद्याहेतुत्वम्१व्याप्त्याधारत्वम् २ कार्यजन-

कत्वम् ३ करणकारकत्वम् ॐ ४ पूर्वकालवृत्तिधर्मवत्त्वम् <error>३२३५
</error><fix>॥३२३५॥</fix>
<bold>
साधारणधर्मत्वं-</bold> तदितरवृत्तित्वे सति तद्वृत्तित्वम् । [शालित्वं

<bold>
साधारणकारणत्वं-</bold> कार्यत्वावच्छिन्न कार्यतानि रूपितकारणता-
सहचारः एकाधिकरणवृत्तित्वम् १
 
-