This page has been fully proofread once and needs a second look.

१४० [सह]
 
सर्वलक्षणसङ्ग्रहः
 
सत्येकः
 
<bold>संबन्धः -</bold> सम्यग्बन्धः १ संसृष्टबुद्धिव्यवहारयोर्हेतु: + २ विशिष्ट-

प्रतीतिनियामकः ३ संबन्धिभिन्नत्वे सति संबन्ध्याश्रितत्वे
सत्येकः
<bold>
संबोधनं-</bold> सम्यग्ज्ञापनम् १ अन्यत्रासक्तस्याभिमुखीकरणं वा ।

<bold>
संभवप्रमाणं-</bold> भूयःसहचारदर्शनजन्यज्ञानम्, यथा सम्भ-

वति ब्राह्मणे विद्या, सम्भवति सहस्रे शतमिति १ अविना-

भाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम् ॥ ३१९७ ॥

<bold>
संभावना-</bold> शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः * १ निश्चयप्रायऔ-
कव्

त्कट्
यापन्नसंशयः २ उत्कटैकतर कोटिकज्ञानमिति ग्रं० ॥ <error>३२००
</error><fix>॥३२००॥</fix>
<bold>
सम्यग्ज्ञातत्वं-</bold> पदवाक्यमानादिविशिष्टज्ञानविषयताशालित्वम्
सर्वशः -

<bold>सर्वज्ञः -</bold>
सकलज्ञाता १ स्वरूपचैतन्येन स्वाध्यस्त सर्वजगदवभा-

सक इति मुक्तावल्याम् २ सर्वं जानातीति ज्ञः ॥ ३२०४ ॥

<bold>
सर्वनामत्वं-</bold> स्वोच्चारणानुकूलबुद्धिप्रकार विशिष्टत्वम् १ वक्तृबु-

ध्
दिविशेष विषयत्वावच्छेदकत्वोपलक्षितधर्मावच्छिन्नार्थवाचित्वं

<bold>
सवर्णः-</bold> समानो वर्णो यस्य १ स्वजनकयावत्स्थान प्रयत्नजन्य-

त्वे सति स्वाजनकस्थानप्रयत्नाजन्यत्वं सवर्णत्वम् ॥ ३२०८॥

<bold>
सविकल्पकं-</bold> वैशिष्ट्यावगाहिज्ञानम्, यथा घटमहं जानमीत्या-

दिज्ञानम् । इच्छादिवारणाय ज्ञानमिति, निर्विकल्पकवारणाय

वैशिष्ट्यावगाहीति ।
[ चित्तसमाधानं
<bold>
सविकल्पसमाधि-</bold>ज्ञातृज्ञानज्ञेयविकल्पावभासपुरःसरमात्मनि

<bold>
सहकारित्वं-</bold> स्वभिन्नत्वे सति स्वकार्यकारकत्वम् ॥३२११॥
 
[ चित्तसमाधानं