This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः
 
[संब] १३९
 
<bold>समानप्राणः-</bold> अशितपीतान्नपानादे: समीकरणकरः प्राणः ।

<bold>
समानाधिकरणत्वं-</bold> एकाधिकरणवृत्तित्वम्'सामानाधिकरण्य' लक्ष

<bold>
समाप्तः-)</bold> सम्यक्प्राप्तः १ अवसानप्राप्तः * २ आरब्धकर्मणः

<bold>
समाप्तिः -)</bold> संपूर्णम् ३ चरम (वर्णध्वंसत्रत्त्रम् ४) वृत्तिध्वंसः ।

<bold>
समावेश:-</bold> बहूनामर्थानामेकत्र वाक्यादौ व्यवस्थापनम् ।

<bold>
समासः- </bold> द्व्यादिपदाना मेकपदतासंपादको वृत्तिविशेषः १ व्य-

स्तपदयोर्व्यस्तपदानां वैकत्र समसनमिति ग्रं० २ अभिधानाश्रि-

तलोपाभाववदन्यमध्यवर्त्तिविभक्तिशून्यनामसमुदायः <error>३१७३
</error><fix>॥३१७३॥</fix>
<bold>
समासप्रयोजनं-</bold> ऐकपद्यमै कस्वर्य मे कविभक्तिकत्वम् <error>३१७४
</error><fix>॥३१७४॥</fix>
<bold>
समाहारः-</bold> साहित्यम् १ अनुद्भूतावयत्रभेदः समूहः २तुल्यवदेक-

<bold>
समीहा-</bold> इष्टानिष्टप्राप्तिपरिहारानुकूला चेष्टा। [क्रियान्वयित्वं

<bold>
समुच्चयः -</bold> विरोधानवगाहिंहिज्ञानम् * १ परस्परनिरपेक्षाणाम-

नेकेषामे कस्मिन्नन्वयः २ कर्मद्व यस्यैक क्रियानिष्ठत्वम् ॥ ३१८० ॥

<bold>
स (मुदाय:) मूहत्वं-</bold> अपेक्षाबुद्धिविशेषविष(यः)यत्वम् <error>३१८१
</error><fix>॥३१८१॥</fix>
<bold>
समूहालम्बनं-</bold> नानाधर्मि (र्म्यव)ताव गाह्ये कं ज्ञानम् १ नानाप्र-

कारतानिरूपितं नानामुख्य विशेष्यताशालि ज्ञानमिति ग्रं० <error>३१८३
</error><fix>॥३१८३॥</fix>
<bold>
संप्रदानत्वं-</bold> त्यागानुयोगित्वम् १ दानकर्मोद्देश्यत्वं वा <error>३१८५
</error><fix>॥३१८५॥</fix>
<bold>
सम्प्रदाय:-</bold> शिष्टपरम्परावतीर्णोपदेश इति भरतः १ गुरु-

परम्परागतसदुपदि (देशविशि) ष्टव्यक्ति समूहः ॥ ३१८७ ॥

संबद्धत्वं संबन्धयुक्तम् १ परस्परान्वितत्वमिति मंग्रं<error>३१८९
 
</error><fix>॥३१८९॥</fix>
 
.