This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः
 
[संब] १३९
 
समानप्राणः- अशितपीतान्नपानादे: समीकरणकरः प्राणः ।
समानाधिकरणत्वं एकाधिकरणवृत्तित्वम्'सामानाधिकरण्य' लक्ष
समाप्तः- सम्यक्प्राप्तः १ अवसानप्राप्तः * २ आरब्धकर्मणः
समाप्तिः ) संपूर्णम् ३ चरम (वर्णध्वंसत्रत्त्रम् ४) वृत्तिध्वंसः ।
समावेश:- बहूनामर्थानामेकत्र वाक्यादौ व्यवस्थापनम् ।
समासः- यादिपदाना मेकपदतासंपादको वृत्तिविशेषः १ व्य-
स्तपदयोर्व्यस्तपदानां वैकत्र समसनमिति ग्रं० २ अभिधानाश्रि-
तलोपाभाववदन्यमध्यवत्तिविभक्तिशून्यनामसमुदायः ३१७३
समासप्रयोजनं ऐकपद्यमै कस्वर्य मे कविभक्तिकत्वम् ३१७४
समाहारः- साहित्यम् १ अनुद्भूतावयत्रभेदः समूहः २तुल्यवदेक-
समीहा- इष्टानिष्टप्राप्तिपरिहारानुकूला चेष्टा। [क्रियान्वयित्वं
समुच्चयः - विरोधानवगाहिंज्ञानम् * १ परस्परनिरपेक्षाणाम-
नेकेषामे कस्मिन्नन्वयः २ कर्मद्व यस्यैक क्रियानिष्ठत्वम् ॥ ३१८० ॥
स (मुदाय:) मूहत्वं-अपेक्षाबुद्धिविशेषविष(यः)यत्वम् ३१८१
समूहालम्बनं नानाधर्मि (र्म्यव)ताव गाये कं ज्ञानम् १ नानाप्र-
कारतानिरूपितं नानामुख्य विशेष्यताशालि ज्ञानमिति ग्रं० ३१८३
संप्रदानत्वं-त्यागानुयोगित्वम् १ दानकर्मोद्देश्यत्वं वा ३१८५
सम्प्रदाय:- शिष्टपरम्परावतीर्णोपदेश इति भरतः १ गुरु-
परम्परागतसदुपदि (देशविशि) ष्टव्यक्ति समूहः ॥ ३१८७ ॥
संबद्धत्वं संबन्धयुक्तम् १ परस्परान्वितत्वमिति मं० ३१८९
 
.