This page has been fully proofread once and needs a second look.

-
 
सर्वलक्षणसङ्ग्रह:
 
<bold>संदेश:-</bold> वाचिकार्थकथनम् ।
 
[वह्निमान्न वा
 

<bold>
संदेहः-</bold> एकस्मिन्धर्मिणि विरुद्धकोटिद्वयज्ञानम्, यथा पर्वतो

<bold>
संदंशः-
</bold> एका ज्ञाङ्गानुवादेन विधीयमानयो रङ्गयोरन्तराले विह्नितत्वं

<bold>
संधिः -</bold> सामीप्यम् १ अन्योन्यं संधानम् * २ द्विवर्णोत्पन्नवर्णवि-

कार: ३ अर्द्धमात्रोच्चारण कालेनाव्यवहितयोर्वर्णयो र्द्रुततरोच्चारणं

<bold>
संध्या -</bold> रात्रेराद्यन्तदण्ड चतुष्टयात्मककालः ।
[म्बोच्चारणं
<bold>
संनिधिः-</bold> प्रकृतान्वयबोधानुकूपदाव्यवधानम्१ पदानामविल-

<bold>
संनिपत्योपकार्यङ्ग-</bold> सामीप्येनोपकार्यङ्गम् १ 'स्वरूपोपकार्यङ्ग'

लक्षणामप्यत्र पठनीयम् ॥ ३१२९ ॥
समितिः-

<bold>सन्निहितः-</bold>
व्यवधानशून्यः
 
[म्बोच्चारणं
 
१ स्वरूपभिन्नत्वे सातेसति सम्बन्धी ।

<bold>
संन्यासः -</bold> विहितानां कर्मणां विधिना परित्यागः । अविहित-

निषिद्धत्यागिनां वारणाय विहितानामिति, आलस्यादिना वि.

हितत्यागिनां वारणाय विधिनेति १ कर्मत्यागान्न संन्यासो न

प्रेरैषोच्चारणेन तु सन्धौ जीवात्मनो रैक्यं संन्यासः परिकीर्तितः ।

<bold>
संन्यासित्वं-</bold> संस्कारपूर्वक वेदाधिकारित्वे सति वैराग्यशालित्वम्

<bold>
सप्तमीविभक्तित्वं-</bold> पचधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मि-

कस्वार्थाधेयत्वबोधानुकूल सुप्सजातीयत्वम् १ चैत्रधर्मिक स्वार्था-

धिकरणत्वान्वयबोधकसुप्समानानुपूर्वीकत्वमिति शब्दशक्तिप्र०

<bold>
समं-</bold> यत्किञ्चिनिरूपितसादृश्यवत् *औचित्येनोत्कृष्टापकृष्टयोर्योगः

<bold>
समदर्शित्वं-</bold> मित्रारिपक्षयोरपक्षपातित्वम् १ सर्वत्रब्रह्मदर्शित्वं वा
 
-
 
'सम] १३७