This page has not been fully proofread.

-
 
सर्वलक्षणसङ्ग्रह:
 
संदेश:- वाचिकार्थकथनम् ।
 
[वह्निमान वा
 
संदेहः- एकस्मिन्धर्मिणि विरुद्धकोटिद्वयज्ञानम्, यथा पर्वतो
संदंशः-
एका ज्ञानुवादेन विधीयमानयो रङ्गयोरन्तराले विह्नितत्वं
संधिः - सामीप्यम् १ अन्योन्यं संधानम् * २ द्विवर्णोत्पन्नवर्णवि-
कार: ३ अर्द्धमात्रोच्चारण कालेनाव्यवहितयोर्वर्णयो द्रुततरोच्चारणं
संध्या - रात्रेराद्यन्तदण्ड चतुष्टयात्मककालः ।
संनिधिः- प्रकृतान्वयबोधानुकू उपदाव्यवधानम्१ पदानामविल-
संनिपत्योपकार्यङ्ग-सामीप्येनोपकार्यङ्गम् १ 'स्वरूपोपकार्यङ्ग'
लक्षणामप्यत्र पठनीयम् ॥ ३१२९ ॥
समितिः-व्यवधानशून्यः
 
[म्बोच्चारणं
 
१ स्वरूपभिन्नत्वे साते सम्बन्धी ।
संन्यासः - विहितानां कर्मणां विधिना परित्यागः । अविहित-
निषिद्धत्यागिनां वारणाय विहितानामिति, आलस्यादिना वि.
हितत्यागिनां वारणाय विधिनेति १ कर्मत्यागान संन्यासो न
प्रेषोच्चारणेन तु सन्धौ जीवात्मनो रैक्यं संन्यासः परिकीर्तितः ।
संन्यासित्वं-संस्कारपूर्वक वेदाधिकारित्वे सति वैराग्यशालित्वम्
सप्तमीविभक्तित्वं पचधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मि-
कस्वार्थाधेयत्वबोधानुकूल सुप्सजातीयत्वम् १ चैत्रधर्मिक स्वार्था-
धिकरणत्वान्वयबोधकसुप्समानानुपूर्वीकत्वमिति शब्दशक्तिप्र०
समं यत्किञ्चिनिरूपितसादृश्यवत् *औचित्येनोत्कृष्टापकृष्टयोर्योगः
समदर्शित्वं मित्रारिपक्षयोरपक्षपातित्वम् १ सर्वत्रब्रह्मदर्शित्वं वा
 
-
 
'सम] १३७