This page has been fully proofread once and needs a second look.

१३६ [संतो]
 
* सवेलक्षणसङ्ग्रहः *
 
निबन्धो यः समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ ३०८८ ॥

<bold>
सङ्घातः-</bold> दृढसंयोगस्समूहः १ समानधर्मवतां परस्परसंबन्धः ।

<bold>
सजातीयभेदः-</bold> समानजातिकृतो भेदः, यथा वृक्षस्य वृक्षान्तरात्

<bold>
संचितकर्म-</bold> जन्मान्तरहेतुभूतं सदवस्थितं पूर्वजन्मीयं (नं ) कर्म ।

<bold>
संज्ञा-</bold> सङ्क्षेपेण ज्ञायतेयया १ हस्तैरर्थसूचनम् *२ नाममात्रबो-

धिका ३ रूढ्या बोधकशब्द मात्र मात्रप्रवृत्ति निमित्त कत्वम् ॥ ३०९६॥

<bold>
सत्कारः -</bold> प्रियभाषणपादप्रक्षालनादिपूजा १ साधुरयं तपस्वी

ब्राह्मण इत्येवमविवेकिभिः क्रियमाणा-स्तुतिरिति ग्रं० ॥ ३०९८॥

<bold>
सत्ता-</bold> आत्मधारणानुकूलव्यापारः १ विद्यमानत्वम् ॥३१००॥

<bold>
सत्यं-</bold> स्वीकारः*१ अनर्थाननुबन्धियथाभूतार्थवचनम् २ प्रियहित-

प्रमाणदृष्टश्रुतार्थभाषणम्*अबाधितज्ञानविषयः ४कालत्रयाबाध्यं

<bold>
सत्त्वं-</bold> सतो भावः १ कालत्रयाबाध्यत्वमिति वे०२अर्थक्रियाकारि-

त्वमिति बौद्धाः ।
 
[ज्ञानसुखहेतुर्गुण:

<bold>
सत्त्वगुणः -</bold> विकृते कारणे सति चित्तस्याविकृतिः १लघुत्वे सति

<bold>
सत्त्वापत्तिभूमिका-</bold> निर्विकल्पकब्रह्मात्मैक्यसाक्षात्कारः। स्व-

प्रवज्जगतो मिथ्यात्वेन स्फुरणात्स्वन इति चोच्यते ॥३१११॥

<bold>
सदसद्विलक्षणत्वं-</bold> प्रतीयमानत्वे सति बाधयोग्यत्वम् <error>३११२

</error><fix>॥३११२॥</fix>
<bold>
सदाचारः-</bold> शिष्टव्यवहारः १ वेदादिशास्त्रानुसार्याचारो वा ।

<bold>
सदुत्तरं -</bold> पृष्टस्य सम्यगुत्तरम् १ प्रतिज्ञापत्रानुसार्युत्तर मिति घंग्रं

<bold>
संतोष:-</bold> सन्निहितप्राणधारणमात्र हेतुना तुष्टि: १ विद्यमानभो-
डी

मी
पकरणादधिकस्यानुपादित्सा रूपा चित्तवृत्तिरित्यादर्शे <error>३११८
 
-
 
-
 
-
 
</error><fix>॥३११८॥</fix>