This page has not been fully proofread.

१३६ [संतो]
 
* सवेलक्षणसङ्ग्रहः *
 
निबन्धो यः समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ ३०८८ ॥
सङ्घातः- दृढसंयोगस्समूहः १ समानधर्मवतां परस्परसंबन्धः ।
सजातीयभेदः- समानजातिकृतो भेदः, यथा वृक्षस्य वृक्षान्तरात्
संचितकर्म-जन्मान्तरहेतुभूतं सदवस्थितं पूर्वजन्मीयं (नं ) कर्म ।
संज्ञा-सङ्क्षेपेण ज्ञायतेयया १ हस्तैरर्थसूचनम् २ नाममात्रबो-
धिका ३ रूढ्या बोधकशब्द मात्र प्रवृत्ति निमित्त कत्वम् ॥ ३०९६॥
सत्कारः - प्रियभाषणपादप्रक्षालनादिपूजा १ साधुरयं तपस्वी
ब्राह्मण इत्येवमविवेकिभिः क्रियमाणा-स्तुतिरिति ग्रं० ॥ ३०९८॥
सत्ता-आत्मधारणानुकूलव्यापारः १ विद्यमानत्वम् ॥३१००॥
सत्यं स्वीकारः१ अनर्थाननुबन्धियथाभूतार्थवचनम् २ प्रियहित-
प्रमाणदृश्रुतार्थभाषणम्*अबाधितज्ञानविषयः ४कालत्रयाबाध्यं
सत्त्वं सतो भावः १ कालत्रयाबाध्यत्वमिति वे०२अर्थक्रियाकारि-
त्वमिति बौद्धाः ।
 
[ज्ञानसुखहेतुर्गुण:
सत्त्वगुणः - विकृते कारणे सति चित्तस्याविकृतिः १लघुत्वे सति
सत्त्वापत्तिभूमिका निर्विकल्पकब्रह्मात्मैक्यसाक्षात्कारः। स्व-
प्रवज्जगतो मिथ्यात्वेन स्फुरणात्स्वन इति चोच्यते ॥३१११॥
सदसद्विलक्षणत्वं-प्रतीयमानत्वे सति बाधयोग्यत्वम् ३११२
सदाचारः- शिष्टव्यवहारः १ वेदादिशास्त्रानुसार्याचारो वा ।
सदुत्तरं - पृस्य सम्यगुत्तरम् १ प्रतिज्ञापत्रानुसार्युत्तर मिति घं०
संतोष:- सन्निहितप्राणधारणमात्र हेतुना तुष्टि: १ विद्यमानभो-
डीपकरणादधिकस्यानुपादित्सा रूपा चित्तवृत्तिरित्यादर्श ३११८
 
-
 
-
 
-