This page has been fully proofread once and needs a second look.

<bold>षष्ठीविभक्तित्वं-</bold> तिबन्तदाषाधात्वर्थधर्मिकस्वार्थान्वयबोधास्वरु
पयोग्यत्वे सति प्रथमान्यसुत्रप्त्वम् १ हिनस्त्यर्थहिंसाधर्मिकस्वार्थ
कर्मत्वानुभव कसुप्सजातीयत्वमिति शब्दशक्ति प्रकाशिकायाम्
 
[सङ्ग] १३५
 

 
<bold>*स*</bold> [ योरेकत्र समादेवेशः
<bold>सङ्करः-</bold> जातिभ्रंशः*१ परस्परात्यन्ताभावसमानाधिकरणयोधी
<bold>सङ्कल्पः -</bold> कर्तव्यत्वाध्यवसायः * १ अनासन्नक्रियेच्छा <error>३०७१</error><fix>॥३०७१॥</fix>
<bold>सङ्कीर्तन-</bold> सम्यक्प्रकारेण देवतानामोच्चारणम् ॥ ३०७२ ॥
<bold>सङ्केतः-</bold> अर्थबोधजनकः शब्दव्यापारः १ अस्मात्पदादयमथेधे
बोद्धव्य इत्याकारिकेच्छा * २ स्वाभिप्रायव्यञ्जकचेष्टाविशेषः
<bold>सङ्कोचः-</bold> बहुविषयकवाक्यस्याल्पविषयकतया व्यवस्थापनम्
<bold>सङ्क्रान्ति:-</bold> राश्यन्तरसंयोगानुकूलव्यापारः ॥ ३०७६ ॥
<bold>सङ्क्षेपः -</bold> भूयसोऽर्थस्याल्पवाक्यादिना प्रकाशनम् १ लघुत्वम्
<bold>खण्डोपाधिः-</bold> बहुपदार्थघटितो धर्मः ॥ ३०७९ ॥
<bold>सङ्ख्या-</bold> एकं द्वे त्रीणीत्यादि प्रत्यक्षविषयो गुणः १ एकत्वादिव्य
वहारासाधारणकारणम् । घटादिवारणायै कत्वादीति, काला
दिवारणायासाघारणेति २ नियतविषयपरिच्छे दहेतुः <error>३०८</error><fix>॥३०८॥</fix>
<bold>सङ्गतिः-</bold> अकस्माजाता १ पदपदार्थयोः स्मार्यस्मारकभावसं
न्धः * २ अनन्तराभिधान प्रयोजक जिज्ञासाजन कज्ञानविषय
<bold>सङ्ग्रहः-</bold> सङ्क्षेपेण स्वरूपकथनम् १ बर्थकवाक्याना मेकः
सङ्कलनम् १ बिविस्तरेणोपदिष्टानामर्थानां सूत्रमाप्भाष्ययो