This page has not been fully proofread.

* सर्वक्षणसङ्ग्रहः *
 
<bold>षष्ठीविभक्तित्वं-</bold> तिबन्तदाषात्वर्थधर्मिकस्वार्थान्वयबोधास्व

पयोग्यत्वे सति प्रथमान्यसुत्रम् १ हिनस्त्यर्थहिंसाधर्मिकस्वार्थ

कर्मत्वानुभव कसुप्सजातीयत्वमिति शब्दशक्ति प्रकाशिकायाम्
 

 
[सङ्ग] १३५
 

 

 

 
[ योरेकत्र समादेशः

<bold>
सङ्करः-</bold> जातिभ्रंशःऋ१ परस्परात्यन्ताभावसमानाधिकरणयोध

<bold>
सङ्कल्पः -</bold> कर्तव्यत्वाध्यवसायः * १ अनासन्नक्रियेच्छा ३०७१

<bold>
सङ्कीर्तन-</bold> सम्यक्प्रकारेण देवतानामोच्चारणम् ॥ ३०७२ ॥

<bold>
सङ्केतः-</bold> अर्थबोधजनकः शब्दव्यापारः १ अस्मात्पदादयमथे

बोद्धव्य इत्याकारिकेच्छा * २ स्वाभिप्रायव्यञ्जकचेष्टाविशेषः

<bold>
सङ्कोचः-</bold> बहुविषयकवाक्यस्याल्पविषयकतया व्यवस्थापनम्

<bold>
सङ्क्रान्ति:-</bold> राश्यन्तरसंयोगानुकूलव्यापारः ॥ ३०७६ ॥

<bold>
सङ्घपः -</bold> भूयसोऽर्थस्याल्पवाक्यादिना प्रकाशनम् १ लघुत्वम्

<bold>
बखण्डोपाधिः-</bold> बहुपदार्थघटितो धर्मः ॥ ३०७९ ॥

<bold>
सहया-</bold> एकं द्वे त्रीणीत्यादि प्रत्यक्षविषयो गुणः १ एकत्वादिव्य

वहारासाधारणकारणम् । घटादिवारणायै कत्वादीति, काला

दिवारणायासाघारणेति २ नियतविषयपरिच्छे दहेतुः ३०८

<bold>
सङ्गतिः-</bold> अकस्माजाता १ पदपदार्थयोः स्मार्यस्मारकभावसंक

न्धः * २ अनन्तराभिधान प्रयोजक जिज्ञासाजन कज्ञानविषय

<bold>
सङ्ग्रहः-</bold> सण स्वरूपकथनम् १ बर्थकवाक्याना मेकः

सङ्कलनम् १ बिस्तरेणोपदिधनामर्थानां सूत्रमाप्ययो