This page has not been fully proofread.

* सर्वक्षणसङ्ग्रहः *
 
षष्ठीविभक्तित्वं-तिबन्तदाषात्वर्थधर्मिकस्वार्थान्वयबोधास्व
पयोग्यत्वे सति प्रथमान्यसुत्रम् १ हिनस्त्यर्थहिंसाधर्मिकस्वार्थ
कर्मत्वानुभव कसुप्सजातीयत्वमिति शब्दशक्ति प्रकाशिकायाम्
 
[सङ्ग] १३५
 

 
[ योरेकत्र समादेशः
सङ्करः जातिभ्रंशःऋ१ परस्परात्यन्ताभावसमानाधिकरणयोध
सङ्कल्पः - कर्तव्यत्वाध्यवसायः * १ अनासन्नक्रियेच्छा ३०७१
सङ्कीर्तन- सम्यक्प्रकारेण देवतानामोच्चारणम् ॥ ३०७२ ॥
सङ्केतः अर्थबोधजनकः शब्दव्यापारः १ अस्मात्पदादयमथे
बोद्धव्य इत्याकारिकेच्छा * २ स्वाभिप्रायव्यञ्जकचेष्टाविशेषः
सङ्कोचः बहुविषयकवाक्यस्याल्पविषयकतया व्यवस्थापनम्
सङ्क्रान्ति:-राश्यन्तरसंयोगानुकूलव्यापारः ॥ ३०७६ ॥
सङ्घपः - भूयसोऽर्थस्याल्पवाक्यादिना प्रकाशनम् १ लघुत्वम्
बखण्डोपाधिः- बहुपदार्थघटितो धर्मः ॥ ३०७९ ॥
सहया-एकं द्वे त्रीणीत्यादि प्रत्यक्षविषयो गुणः १ एकत्वादिव्य
वहारासाधारणकारणम् । घटादिवारणायै कत्वादीति, काला
दिवारणायासाघारणेति २ नियतविषयपरिच्छे दहेतुः ३०८
सङ्गतिः- अकस्माजाता १ पदपदार्थयोः स्मार्यस्मारकभावसंक
न्धः * २ अनन्तराभिधान प्रयोजक जिज्ञासाजन कज्ञानविषय
सङ्ग्रहः-सण स्वरूपकथनम् १ बर्थकवाक्याना मेकः
सङ्कलनम् १ बिस्तरेणोपदिधनामर्थानां सूत्रमाप्ययो