This page has been fully proofread once and needs a second look.

१३४ [श्लो]
 
● सर्वलक्षणसङ्ग्रहः *
 
तप्त काञ्चनवर्णाभा सा स्त्री श्यामेति कीर्तिता ॥ ३०३७॥

<bold>
श्रद्धा-</bold> गुरूक्तवेदान्तवाक्यार्थावश्यम्भावित्वनिश्चयः
 
१ शास्त्राचा-

र्योपदिष्टेऽर्थेऽननुभूतेप्येवमेवैतदिति विश्वास इति ग्रं० <error>३०३९
</error><fix>॥३०३९॥</fix>
<bold>
श्रमः-</bold> मार्गगमनादिजः खेदः १ स्वेदमर्दनाद्यनुभावजनको वा ।

<bold>
श्रवणं-</bold> शब्द विषयकप्रत्यक्षम् *१ श्रोत्रियब्रह्मनिष्ठगुरुमुखच्छु.
छ्रु-
तिवाक्यार्थविज्ञानम् २ उपक्रमादिभिः षड्डिलिंभिर्लिङ्गैर्वेदान्तानाम-

द्वितीचे ब्रह्मणि तात्पर्यावधारणमित्यादर्श ॥ ३०४४ ॥

<bold>
श्राद्धं -</bold> प्रेतोद्देशेन द्रव्यत्याग: १ पित्राद्युद्देश्यको याग इति ग्रं०

<bold>
श्रीगुरुः-</bold> मोक्षलक्ष्मीलक्षणलक्षितः १ देवं गुरुं गुरुस्थानं क्षेत्रं

क्षेत्राधिेधिदेवताम्, सिद्धं सिद्धाधिकाराँश्च श्री' पूर्वं समुदीरयेत् ।

<bold>
श्रुतं-</bold> श्रवणगोचरः १ काव्यनाटकादिषु परिचयः । [कल्पनं

<bold>
श्रुतार्थापत्तिः -</bold> अनुपपद्यमानार्थश्रवणात्तदुपपादकीभूतार्थान्तर-

<bold>
श्रुतिः -</bold> क्रमपरवचनम् १ निरपेक्षो रवः । रव इत्युक्ते वाक्यादावति.

प्रसङ्गस्तद्वारणाय निरपेक्ष इति २स्वार्थं वक्तुं पदान्तरानपेक्षं पर्द
थो

<bold>श्रो
त्रेन्द्रियं-</bold> शब्द (ग्राहकत्वं श्रोत्रत्वम् १) पलब्धिसाधन मिन्द्रियं

<bold>
श्रोत्रियत्वं-</bold> वेदवेदाङ्गपारगत्वम् १ वेदान्तार्थ पाररगत्वं वा <error>३०५८
</error><fix>॥३०५८॥</fix>
<bold>श्
लाघा:-</bold> अविद्यमानात्मगुज्ञापनम् १ निजगुणाविष्करणमिति मं०
श्ले

<bold>श्लो
षः -</bold> एकस्मिन्वाक्येऽनेकार्थता ॥ ३०६१ ॥

<bold>
श्लोकः-</bold> चतुष्पादात्मकः १ छन्दो (बद्धवाक्यम् २) विशिष्टवा-

क्यरचनमिति ग्रं० ३ श्लोक्यते शस्यतेऽनेनेति ॥ ३०६५॥