This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[श्यामा] १३३
 
<bold>शुद्धशास्त्र वासना-</bold> अध्यात्मशास्त्राभ्यासजन्या विषयदोषद-

र्शनविवेकवैराग्यादिहेतुः ॥ ३०१७ ॥
 

<bold>
शुद्धाद्वैतत्वं-</bold> द्वित्वसामान्याभाववत्त्वम् १ इतरसंबन्धानवच्छि-
नकार्य

न्नकार्य
कारणादिरूपद्वित्व प्रकारकज्ञान प्रतियोगिकाभाववत्वम् ।

<bold>
शुद्धिः -</bold> वैदिक कर्मयोग्यतासंपादकसंस्कारः १ दोषराहित्यम् ।

<bold>
शुभवासनात्वं-</bold> शुभानुभवजन्यत्वे अविनाश्यैश्वर्यप्रदत्वे वा सति

साधुसे वितत्वम् । निमेषोन्मेषादावतिव्याप्तिवारणायाविनाशीति
 

<bold>
शुभेच्छाज्ञानमूमिका-</bold> नित्यानित्यवस्तुविवेकादिपुरःसरा फ-

लपर्यवसायिनी मोक्षेच्छा ॥ ३०२३ ॥
 

<bold>
शृङ्गार:-</bold> प्राकृतिक सौन्दर्यव्यक्तकारी *१ रतिक्रीडाद्यर्थ स्त्री पुं-

सयोरन्योन्यं प्रतीच्छा २ विभावानुभात्रव्यभिचारिभिरभिव्यकं

रतिरूपस्थायिभावावच्छिन्नं स्वप्रकाशानन्दात्मकं चैतन्यम् ।

<bold>
शेषः-</bold> उपकारी *१ परोद्देश्य प्रवृत्तिकः २इतरनिवृत्तिपूर्वकावस्थानं

<bold>
शैवः -</bold> शिवतत्त्वे व्यवस्थितः १ पाशुपताद्यागमोत्कदीक्षायुक्तः ।

<bold>
शोकः -</bold> इष्टवियोग (जन्यं दुःखम्पानुचिन्तनम् २) गे सति तत्प्रा-

<bold>
शोधनं-</bold> निर्दोषकरणम् १ दोषनिवारणम् । [घ्प्त्यशक्यप्रार्थना

<bold>
शौचम्-</bold> मलनिरसनम् १ शरीरमनसोः शुद्धिर्वा २ करचरणादि-

प्रक्षालनम् ३ अहं ममेति विण्मूत्रलेपगन्धादिमोचनम्, शुद्ध-

शौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ३०३६ ॥

<bold>
श्यामा -</bold> शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला,
 
-
 

 
-