This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[श्यामा] १३३
 
शुद्धशास्त्र वासना-अध्यात्मशास्त्राभ्यासजन्या विषयदोषद-
र्शनविवेकवैराग्यादिहेतुः ॥ ३०१७ ॥
 
शुद्धाद्वैतत्वं-द्वित्वसामान्याभाववत्त्वम् १ इतरसंबन्धानवच्छि-
नकार्य कारणादिरूपद्वित्व प्रकारकज्ञान प्रतियोगिकाभाववत्वम् ।
शुद्धिः -वैदिक कर्मयोग्यतासंपादकसंस्कारः १ दोषराहित्यम् ।
शुभवासनात्वं शुभानुभवजन्यत्वे अविनाश्यैश्वर्यप्रदत्वे वा सति
साधुसे वितत्वम् । निमेषोन्मेषादावतिव्याप्तिवारणायाविनाशीति
 
शुभेच्छाज्ञानमूमिका-नित्यानित्यवस्तुविवेकादिपुरःसरा फ-
लपर्यवसायिनी मोक्षेच्छा ॥ ३०२३ ॥
 
शृङ्गार:- प्राकृतिक सौन्दर्यव्यक्तकारी • १ रतिक्रीडाद्यर्थ स्त्री पुं-
सयोरन्योन्यं प्रतीच्छा २ विभावानुभात्रव्यभिचारिभिरभिव्यकं
रतिरूपस्थायिभावावच्छिन्नं स्वप्रकाशानन्दात्मकं चैतन्यम् ।
शेषः उपकारी छ१ परोद्देश्य प्रवृत्तिकः २इतरनिवृत्तिपूर्वकावस्थानं
शैवः - शिवतत्त्वे व्यवस्थितः १ पाशुपताद्यागमोतदीक्षायुक्तः ।
शोकः - इष्टवियोग (जन्यं दुःखम्पानुचिन्तनम् २) गे सति तत्प्रा-
शोधनं-निर्दोषकरणम् १ दोषनिवारणम् । [घ्यशक्यप्रार्थना
शौचम्- मलनिरसनम् १ शरीरमनसोः शुद्धिर्वा २ करचरणादि-
प्रक्षालनम् ३ अहं ममेति विमूत्रलेपगन्धादिमोचनम्, शुद्ध-
शौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ३०३६ ॥
श्यामा - शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला,
 
-