This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
<bold>शास्त्रवासनाफलं-</bold> श्रमासूयामानमत्सर
महत्तिरस्कारसच्छा-
स्त्र

स्त्र
प्रद्वेषादिद्वारा महानर्थः ॥ २९९४ ॥

<bold>
शास्त्रार्थवासना-</bold> शास्त्रतात्पर्याप्रहण पूर्व कशास्त्रार्थमात्रेष्वाक्तिः

<bold>
शास्त्रीयत्वं-</bold> शास्त्र (संबन्धित्वम् १ ) स्थपदशक्यतावच्छेदकत्वम्

<bold>
शास्त्रीयगुणाधानदेह०-</bold> गङ्गास्नानशालग्रामतीर्थादिसंपादनं

<bold>
शास्त्रीयदोषापनयनदेहवासना-</bold> स्नानाचमनादिभिरशौ-
१३२ [शुद्ध]
 

चाद्यपनयनम् ।
 
[तिरेकेण प्रपञ्चाभावनिश्चयः
 

<bold>
शास्त्रीयबाधः -</bold> अथात आदेशोनेति नेतीत्यादिश्रुत्या ब्रह्मव्य-

<bold>
शिक्षा-</bold> त्रुटिनिवारणम् १ प्रवृत्ति प्रयोजकेष्टसाधनताज्ञा
(नानुकूलो

व्यापारः २)नम् *३ हस्वदीर्घादिवैदिकस्वरोच्चारण प्र (कारप्रद-

र्शको ग्रन्थः ४) तिपादकं शास्त्रम् ५ शिक्ष्यते स्थानादि कमनया ।

<bold>
शिक्षाप्रयोजनं-</bold> उदात्तानुदात्तस्वरितहस्वदीर्घप्लुतादिविशिष्ट-

स्वरव्यञ्जनात्मकवर्णोचारणविशेषज्ञानम् ॥ ३००६ ॥

<bold>
शिल्पशास्त्रं-</bold> कर्षणादिगोपुरप्राकार निर्माणादिप्रतिपादकं शास्त्रं

<bold>
शिष्टत्वं-</bold> अनुशासनयोग्यत्वम् १ वेदोक्ताबाधितप्रामाणिकार्थाभ्यु.

पगन्तृत्वे सति वेदविहिताकरण प्रत्यवायफलककर्मकारित्वम् ।

चैत्यवन्दनप्रवृत्त बौद्ध व्यभिचारवारणाय वेदविहितेति ।

<bold>
शिष्टाचारः -</bold> शित्रैष्टैर्धर्मवुबुद्ध्यानुष्ठीयमानोऽलौकिकव्यवहारः ।
शे

<bold>शि
ष्यत्वम्-</bold> शिक्षणीयत्वम् * १ उपदेशविषयत्वम् ॥ ३०१२॥

<bold>
युद्धचैतन्यं -</bold> निरवच्छिन्न चैतन्यम् १ जीवेश्वरविभागरहितं चै०

<bold>
शुद्धत्वं-</bold> निर्मलत्वम् १ सर्वधर्मातीतत्वमिति मंग्रं० ॥२०१६॥