This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
शास्त्रवासनाफलं-श्रमासूयामानमत्सर
महत्तिरस्कारसच्छा-
स्त्र प्रद्वेषादिद्वारा महानर्थः ॥ २९९४ ॥
शास्त्रार्थवासना-शास्त्रतात्पर्याप्रहण पूर्व कशास्त्रार्थमात्रेष्वाक्तिः
शास्त्रीयत्वं- शास्त्र (संबन्धित्वम् १ ) स्थपदशक्यतावच्छेदकत्वम्
शास्त्रीयगुणाधानदेह०-गङ्गास्नानशालग्रामतीर्थादिसंपादनं
शास्त्रीयदोषापनयनदेहवासना-स्नानाचमनादिभिरशौ-
१३२ [शुद्ध]
 
चाद्यपनयनम् ।
 
[तिरेकेण प्रपञ्चाभावनिश्चयः
 
शास्त्रीयबाधः - अथात आदेशोनेति नेतीत्यादिश्रुत्या ब्रह्मव्य-
शिक्षा-त्रुटिनिवारणम् १ प्रवृत्ति प्रयोजकेष्टसाधनताज्ञा
(नानुकूलो
व्या शरः २)नम् ३३ हस्वदीर्घादिवैदिकस्वरोच्चारण प्र (कारप्रद-
र्शको ग्रन्थः ४) तिपादकं शास्त्रम् ५ शिक्ष्यते स्थानादि कमनया ।
शिक्षाप्रयोजनं उदात्तानुदात्तस्वरितहस्वदीर्घप्लुतादिविशिष्ट-
स्वरव्यञ्जनात्मकवर्णोचारणविशेषज्ञानम् ॥ ३००६ ॥
शिल्पशास्त्रं-कर्षणादिगोपुरप्राकार निर्माणादिप्रतिपादकं शास्त्रं
शिष्टत्वं अनुशासनयोग्यत्वम् १ वेदोक्ताबाधितप्रामाणिकार्थाभ्यु.
पगन्तृत्वे सति वेदविहिताकरण प्रत्यवायफलककर्मकारित्वम् ।
चैत्यवन्दनप्रवृत्त बौद्ध व्यभिचारवारणाय वेदविहितेति ।
शिष्टाचारः - शित्रैर्धर्मवुद्ध्याउनुष्ठीयमानोऽलौकिकव्यवहारः ।
शेष्यत्वम्-शिक्षणीयत्वम् * १ उपदेशविषयत्वम् ॥ ३०१२॥
युद्धचैतन्यं - निरवच्छिन्न चैतन्यम् १ जीवेश्वरविभागरहितं चै०
शुद्धत्वं निर्मलत्वम् १ सर्वधर्मातीतत्वमिति मं० ॥२०१६॥