This page has not been fully proofread.

● सवेलक्षणसङ्ग्रहः *
 
[शास्त्र] १३१
 
-
 
पदजन्य-
शां-अप्रगीतमन्सा (ध्या स्तुतिः १ ध्यं कर्म २) ध्यम् २९७८
शाब्दबोधः - शब्दाजातो बोधः * १ एकपदार्थेऽपरपदार्थ-
संसर्गविषयकं ज्ञानम् २ शक्तिलक्षणान्यतरसंबन्धेन
पदार्थस्मृतित्वावच्छिन्न कारणतानिरूपितकार्यत्वम् ॥२९८१ ॥
शाब्दीप्रमा- वाक्यकरणिका प्रमा १ आप्तोक्तार्थविषयणी-
शब्दजन्या वृत्तरिति प्र० २ शब्द विज्ञानादसन्निकृत्रेऽर्थे-
विज्ञानम् । प्रत्यक्षव्यवच्छेदार्थमसन्निकृष्टेति, आकाशं भक्ष-
येत्यादिव्यवच्छे दायार्थेतीति शाबरभाष्ये ॥ २९८४ ॥
शाब्दीभावना-पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः २९८५
शारीरकशास्त्रं शास्यते प्रतिपाद्यते तत्त्वं शिष्येभ्योऽनेनेति ।
शास्त्रम्-हितशासकम् १ एकप्रयोजनोपनिबद्धाशेषार्थ प्रतिपाद
कम् *२ लोकानधिगतार्थ (ज्ञापक) वक्तृत्वम् ३ प्रवृत्तिश्च निवृत्तिश्च
पुंसां येनोपदिश्यते, तद्धर्माश्चोपदिश्यन्ते शास्त्रं शास्त्रविदो विदुः
शास्त्रवासना-शास्त्रतात्पर्याग्रहणेन केवलशास्त्राध्ययनेष्वास-
क्तिः १ शास्त्रानुभवजनितत्वे सति शास्त्रस्यैव पुनः पुनः (वा-
दिजयाद्यर्थम्) स्मरणहेतुरिति नं० २ अनात्मशास्त्रेषु सकल-
ग्रन्थाभ्यासपाटववादिविजिगीषाद्यभिनिवेशहेतु: ३ सर्वप्रन्या-
नां जन्मसहस्रैर प्यध्येतुम शक्यत्वादसार बहुलत्वा पहेतुत्वात्स-
र्वेषां वादिनां दुर्जयत्वादात्मपराभवस्यावश्यं भावित्वाद्वृथा श्रमो-
यमिति निरन्तरञ्चिन्तनं शास्त्रवासनानिवृत्त्युपायः ॥ २९९३॥
 
-
 
Bak