This page has been fully proofread once and needs a second look.

दश
 
<bold>*श*</bold>
<bold>
शक्तं-</bold> कार्योत्पादनयोग्यम् १ शक्त्याश्रयः २' वाचक' लक्षणमप्यत्र ०

<bold>
शक्ति:-</bold> कार्यजननानुकूलं कारणनिष्ठं सामर्थ्यम् ॥ २९४२ ॥

<bold>
शक्तिवृत्तिः --</bold> पदपदार्थयोर्वाच्यवाचकभावसंबन्ध इति वै० १

पदानामन्वयानुभवजनन ( योग्यत्वम् २ ) सामर्थ्यमिति वे० ३

अस्मात्पदादयमर्थो बोद्धव्य इ(त्यनादिसङ्केतः४)तीश्वरेच्छेति नै

<bold>
शक्तिग्राहकः-</bold> शक्तिगृहीता १ शक्तिपरिच्छेदक इति पंग्रं<error>२९४९
</error><fix>॥२९४९॥</fix>
<bold>
शक्यः -</bold> क्रियासंभवः १ पदनिष्ठशक्तिविषयत्वं शक्यत्वम् <error>२९५१
</error><fix>॥२९५१॥</fix>
<bold>
शठ: -</bold> जडबुद्धिः * १ कामिनीविषयकपटपटुः ॥ २९५३ ॥

<bold>
शपथः-</bold> स्वोत्सत्यत्व प्रत्यायनोद्देश्य कोऽसत्यत्वप्रसङ्गेऽनिष्टाभ्यु:

पगमः १ स्वाभिप्रायबोधानुकूलशपनकरणमिति ग्रं० ॥२९५४॥

<bold>
शब्दगुण:-</bold> आकाशविशेषगुणः १ श्रोत्रग्राह्यो गुणः <error>२९५६
</error><fix>॥२९५६॥</fix>
<bold>
शब्दतात्पर्य -</bold> तदितर प्रतीतिमात्रेच्छयानुच्चरितत्वे सति तद्-
द-
र्थप्रतीतिजननयोग्यत्वम्, यथा भोजनप्रकरणे सैन्धवमानये-

तिवाक्यस्थं सैन्धवपदं लवणेतराश्वादिप्रत्यायनेच्छयानुच्चरित -

त्वे सति लवणरूपार्थविषयकप्रतीतिजननयोग्यमिति ॥२९५७ ॥

<bold>
शब्द पुनरुक्तिः-</bold> समानार्थक पूर्वानुपूर्वी कशब्दप्रयोगः, यथा घटो घटः

<bold>
शब्दप्रमाणं-</bold> शाब्दप्रमाकरणम् १ वर्णतादात्म्येनार्थबोध जन-

कम् २ असन्निकृष्टार्थप्रतिपादकं वचनम् । अनुवादविसंवादव्यं-

वच्छेदायासन्निकृष्टपदम्; अपेक्षितादिपदनिराकरणायार्थ -
 
ग्र -