This page has been fully proofread once and needs a second look.

सत्यन्तम्,
 
१२८ [व्रत] * सर्वलक्षणसङ्ग्रहः
यथा कुठारदारुसंयोगः । ईश्वरेच्छादिवारणाय
सत्यन्तम्,
दण्डरूपादिवारणाय तज्जन्यजनकत्वमिति ॥ २९१४ ॥

<bold>
व्याप्ति:-</bold> व्यापनम् १ साध्य (भाववदवृत्तित्वम् २ ) साधनयोर-

व्यभिचरितसंबन्धः ३ साधनसमानाधिकरणात्यन्ताभावाप्र-

तियोगिसाध्यसामानाधिकरण्यमिति ग्रं० ४ स्वाभाविक संबन्धः

<bold>
व्याप्यत्वं -</bold> अव्याप्याभाववदवृत्तित्वम् १ साध्यवदन्यावृत्तित्वे
सति व्या

सति व्याप्त्
याश्रयत्वम् * २ न्यूनदेशवृत्तित्वम् ॥ २९२२ ॥

<bold>
व्याप्यवृत्तित्वम्-</bold> स्वसमानाधिकरणात्यन्ताभाव ( प्रतियोगि-

त्वम् १ ) प्रतियोगितानवच्छेदकधर्मवत्त्वम् ॥ २९२४ ॥

<bold>
व्यायामः-</bold> स्वास्थ्योन्नतिसंपादनार्थं विधिपूर्वकमङ्गसञ्चालनम् ।

<bold>
व्यवर्तकत्वं-</bold> लक्ष्यवृत्तित्वे सतीतरभेदव्याप्यत्वम् ॥२९२६॥

<bold>
व्यावहारिकत्वं-</bold> आगन्तुकदोषासहकृताविद्याकार्यत्वम्
 
१ ब्रह्म-
-
 
G
 
INNE
 

ज्ञानपूर्वाबाधितत्वे सत्यात्मज्ञानोत्तरसत्तास्फूर्तिशून्यत्वम् <error>२९२८
</error><fix>॥२९२८॥</fix>
<bold>
व्यावृत्तिः-</bold> तद्धर्मावच्छिन्नेतरभेदः ॥ २९३० ॥

<bold>
व्यासङ्गः-</bold> कार्यान्तर (नासक्तिः १) परित्यागेनैकपरत्वम् <error>२९३२

</error><fix>॥२९३२॥</fix>
<bold>
व्यासज्यवृत्तित्वं-</bold> एक (मात्रवृत्तिधर्मान०) त्वानवच्छिन्न पर्याप्तिमत्त्वं

<bold>
व्युत्पत्तिः-</bold> शक्तिप्ग्रहजन्यसंस्कारः १ शब्दानामर्थावबोधक शक्ति
 
-
रिति ग्रं० २ समुदायशब्दस्यावयवशोऽर्थबोधकशक्तिः <error>२९३६
</error><fix>॥२९३६॥</fix>
<bold>
व्रतं-</bold> नियमाभिधानम् १ क्रियाविषयकोनियमः २दीर्घकालानुपालनी-

यसङ्कल्पः३सम्यक्सङ्कल्पजनितानुष्ठेयक्रियाविशेषरूपमिति हेमाद्रौ