This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रह:
 
*
 
[व्यापा । १२७
 
<bold>व्यष्टिः</bold> पृथक्पृथगवभासमानः पदार्थः १ प्रत्येकवृक्षवदनेकबुद्धि

<bold>
व्यसनं-</bold> इष्टानिष्टवस्तुषु चित्तसं (योजनम् ) लग्नम् । [विषयः

<bold>
व्याकरणं·-</bold> व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा यस्मिंस्तत् १ प्रत्यय-

विधानसामर्थ्यादर्थनिश्चयः २ अर्थविशेषमाश्रित्य स्वरप्रकृति-

प्रत्ययादिविशेषादीन्विदधत्पद खण्डार्थविशेषज्ञापको ग्रन्थः ३
 
,
 

वेदाङ्गत्वे सति शब्दसाधुताबोधकत्वं व्याकरणत्वम् ॥२८९७॥

<bold>
व्याकरणप्रयोजनं-</bold> वैदिकपदसाधुत्वज्ञानेनोहादिकम् १ म्लेच्छा

मा भूमेत्यधेयं व्याकरणमिति महाभाष्ये ॥ २८९९ ॥

<bold>
व्याख्यानं-</bold> वक्तृता १ फलमाहात्म्योपासनप्रकारादिकथनमिति

ग्रं० २ पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना, आक्षे-

पस्य समाधानं व्याख्यानं पञ्चलक्षणम् ॥ २९०२ ॥

<bold>
व्याघातः-</bold> विरुद्धसमुच्चयः १ परस्परविरुद्धधर्मयोरेकाधिकरणे

समुच्चयः *२ असंबद्धार्थकवावयम् ३ यावज्जीवमहं मौनी ब्रह्म-

चारी च मे पिता, माता तु मम वन्ध्याऽऽसीदपुत्रश्च पितामहः ।

<bold>
व्याजः-</bold> विभवाभाव: * १ अन्यफलसाधनतया स्वेष्टस्यान्यफ-

लसानत्वेन ज्ञापितस्याचरणम् ॥ २९०८॥

<bold>
व्यापकत्वं - सर्व </bold> सर्वसंबद्धत्वम् * १ अधिकदेशवृत्तित्वम् २ स्वाधि-

करणवृत्त्यन्ताभावाप्रतियोगित्वम् * ३ देशाद्यन्तरहितत्वम् ।

<bold>
व्यापारत्वं-</bold> तज्जैज[१^]न्यत्वे सति त (त्सहायत्वम् १ ) ज्जन्यजनकत्वम्,

[^१
कारके जन्यत्वे सति तत्कारकजन्यक्रियां प्रतिजनकः ।
 
,
 
]