This page has been fully proofread once and needs a second look.

१२६ [व्यव]
 
* सर्वेक्षणसङ्ग्रह
 
i
 
<bold>व्यतिरेक्यनुमानं -</bold> व्यतिरेकव्याप्तिविशिष्ट हेतु कानुमानम् ।

<bold>
व्यधिकरणत्वं-</bold> तदधिकरणावृत्तित्वम् १ 'वैयधिकरण्य' लक्षणमप्य

<bold>
व्यपदेशः-</bold> कपटम् १ विरुद्धानुष्ठानम् * २ शब्दप्रयोगः ३ नामो-
:३

ल्लेखनम् * ४ मुख्यव्यवहारः ५ एकस्मिन्नुभयारोपः, यथा

देवदत्तस्यैक एव पुत्रः स एव ज्येष्ठः स एव कनिष्ठः ॥२८६५॥

<bold>
व्यपेक्षा-</bold> सामर्थ्यविशेषः १ अवयवार्थापेक्षणम् २ 'एकार्थिभाव' लक्षण

<bold>
व्यभिचारः -</bold> निन्दिताचारः * १ साध्याभाववदत्तित्वम् <error>२८७२
</error><fix>॥२८७२॥</fix>
<bold>
व्यभिचारिणी-</bold> भ्रष्टाचारिणी स्त्री १ जारसमूहगामिनी <error>२८७४
</error><fix>॥२८७४॥</fix>
<bold>
व्यर्थः -</bold> विफलः *अर्थशून्यः २स्वसमानाधिकरणावश्यल्कृप्तधर्मान्त-
[रघटितः
 

<bold>
व्यवधानं-</bold> द्रव्यान्तरेण द्रव्यान्तरस्याच्छादनम्।
[रघटितः
<bold>
व्यवसाय:-</bold> प्राथमिकज्ञानम् १ विषयविषयकज्ञानं ता २ ज्ञान-

विष (यकलौकिकमानसप्रत्यक्ष विषयः ३) यीभूतं ज्ञानम् २८८२
<error>२८८२</error><fix>॥२८८२॥</fix>
<bold>
व्यवसायबुद्धिः-</bold> निश्चयात्मिका बुद्धिः १ यद्भवेत्तद्भवतु मया

तु यन्निश्चितं तन्निश्चितमेवेति दृढविचार इति ग्रं० ॥२८८४ ॥

<bold>
व्यवस्था-</bold> विषयान्तरपरिहारेण विषयविशेषस्थापनम् <error>२८८५
</error><fix>॥२८८५॥</fix>
<bold>
व्यवहारः-
</bold> कार्यानुकूलशब्द प्रयोगः *भाषोत्तर क्रिया निर्णायक: २

वादिप्रतिवादिकर्तृकः संभवद्भोगस (क्षि) त्त्वप्रमाणको विरोध-

कोटिव्यवस्थापनानुकूलो व्यापार इति मदनरत्ने ३त्रिवि नानार्थे-

ऽव सन्देहे हरणं हार उच्यते, नानासन्देहहरणाद्व्यवहार इति

स्मृतः ४व्यवहिते (ज्ञायतेनेन५) दाहानोपादानादिकं किक्रियतेनेनेति