This page has been fully proofread once and needs a second look.

१२४ [वैश्व]
 
* सवलक्षणसङ्ग्रहः *
 
वा एभिर्धर्मादिपुरुषायोर्था इति वेदाः ॥ २८०७ ॥

<bold>
वेदान्तः - जीवब्रह्मा भेदबोधकवाक्यम्
१वेदानामन्तोऽवसानभागः

<bold>
वेदि:-</bold> यज्ञार्थपरिष्कृता भूमिः *१ गृहोपकरण विशेषः ॥२८११ ॥

<bold>
वेश्या -</bold> वित्तमात्रोपाधिप्रकटितानुरागवती ॥ २८१२ ॥

<bold>
वैखरीवाक्-</bold> मौखिकवाय्वभिव्यङ्ग्यः सर्वश्रुतिगोचरः स्थूलः शब्दः

<bold>
वैखानसः-</bold> ग्राम बहिष्कृताकृष्टपच्यौषधिकरणकाग्निहोत्रादि कर्मकर्ता

<bold>
वैधर्म्यम्-</bold> विरुद्धो धर्मः १ असाधारणो धर्मः *२ विभिन्नधर्म (व

<bold>
वैधर्म्यदोषः-</bold> एकधर्म्यसमावेशः । [त्त्वम् ३) वेत्तृत्वं
 

<bold>
वैयधिकरण्यं-</bold> भिन्नविभक्तयन्तानां पदानां विभिन्नार्थनिष्ठत्वम्

<bold>
वैयात्यं-</bold> अप्रतिसमाधेय श्रपरम्परायां मौनम् १ निर्लज्जत्वम् ।
वैरम्-

<bold>वैरम्-</bold>
शत्रु ( ता १ ) भावः २ परस्परविरोधः ॥ २८२४ ॥

<bold>
वैराग्यं-</bold> विष (येषु जिहासा १) यवैतृष्ण्यम् २ दृष्टादृष्टविषयेषु

स्पृहाविरोधी चित्तपरिणामविशेष इति ग्रं० ॥ २८२७ ॥

<bold>
वैराग्यकारणं-</bold> शरीरं व्रणवत्तद्यदन्नञ्च व्रणलेपनम्, व्रणशो-

धनवत्स्नानं वस्त्रञ्च व्रणपट्टवत् । इत्यादि भावनम् ॥२८२९॥

<bold>
वैशेषिकशास्त्रं-</bold> कणादप्रणीतं शास्त्रम् १ विशेषं पदार्थभेदमधि

कृत्य कृतं शास्त्रम् ॥ २८३० ॥
 

<bold>
वैश्यः -</bold> कृषिगोरक्षत्राणिज्यादिस्वाभाविककर्मसंपन्नः ॥ २८३१॥

<bold>
वैश्वदेवः -</bold> विश्वदेवसंबन्धीयो होमः ।
वैश्वदेव
[मानो बलिः-
<bold>वैश्वदेवबलिः-</bold>
अग्निपितृगोश्व काकादिभ्यो मन्त्रविशेषेण दीय-
[मानो बलिः
 
C
 
-