This page has not been fully proofread.

१२४ [वैश्व]
 
* सवलक्षणसङ्ग्रहः *
 
वा एभिर्धर्मादिपुरुषायो इति वेदाः ॥ २८०७ ॥
वेदान्तः - जीवब्रह्मा भेदबोधकवाक्यम्
१वेदानामन्तोऽवसानभागः
वेदि:- गज्ञार्थपरिष्कृता भूमिः ३१ गृहोपकरण विशेषः ॥२८११ ॥
वेश्या - वित्तमात्रोपाधिप्रकटितानुरागवती ॥ २८१२ ॥
वैखरीवाक्-मौखिकवाय्वभिव्यङ्ग्यः सर्वश्रुतिगोचरः स्थूलः शब्दः
वैखानसः- ग्राम बहिष्कृताकृष्टपच्यौषधिकरणकाग्निहोत्रादि कर्मकर्ता
वैधर्म्यम्-विरुद्धो धर्मः १ असाधारणो धर्मः २ विभिन्नधर्म (व
वैधर्म्यदोषः एकधर्म्यसमावेशः । [त्त्वम् ३) वेत्तृत्वं
 
वैयधिकरण्यं भिन्नविभक्तयन्तानां पदानां विभिन्नार्थनिष्ठत्वम्
वैयात्यं-अप्रतिसमाधेय श्रपरम्परायां मौनम् १ निर्लज्जत्वम् ।
वैरम्-शत्रु ( ता १ ) भावः २ परस्परविरोधः ॥ २८२४ ॥
वैराग्यं विष (येषु जिहासा १) यवैतृष्ण्यम् २ दृष्टादृष्टविषयेषु
स्पृहाविरोधी चित्तपरिणामविशेष इति ग्रं० ॥ २८२७ ॥
वैराग्यकारणं शरीरं व्रणवत्तद्यदन्नञ्च व्रणलेपनम्, व्रणशो-
धनवत्स्नानं वस्त्रञ्च व्रणपट्टवत् । इत्यादि भावनम् ॥२८२९॥
वैशेषिकशास्त्रं- कणादप्रणीतं शास्त्रम् १ विशेषं पदार्थभेदमधि
कृत्य कृतं शास्त्रम् ॥ २८३० ॥
 
वैश्यः - कृषिगोरक्षत्राणिज्यादिस्वाभाविककर्मसंपन्नः ॥ २८३१॥
वैश्वदेवः - विश्वदेवसंबन्धीयो होमः ।
वैश्वदेवबलिः-अग्निपितृगोश्व काकादिभ्यो मन्त्रविशेषेण दीय-
[मानो बलिः
 
C
 
-