This page has been fully proofread once and needs a second look.

११८ [विव]
 
* सबेलक्षणसङ्ग्रहः .
 
<bold>विपरीतभावना
 
-</bold> अतस्मिँस्तद्बुद्धिः, यथा देहे आत्मत्वबुद्धिः ।

<bold>
विपर्यय:-</bold> बाध्यमानं ज्ञानम् १ अतस्मिँस्तत्प्र (त्ययः २) कारक निर्णयः

<bold>
विप्रतिपत्तिः-</bold> संशयजनकवाक्यम् १ विरुद्ध (कोटिद्वयोपस्थापक:

शब्द: २ ) [र्थ ( प्रतिपादकानेकवचनम् ३) कवाक्यद्वयजन्यप्रतीतिद्वयं

<bold>
विप्रलिप्सा-</bold> वञ्चनेच्छा १ अन्यथा प्रतीतस्यार्थस्यान्यथा बोधयि-

<bold>
विभक्तिः --</bold> विभाग: १ सुप्तित्येिङित्येतदन्यतरा ।
 
[तुमिच्छा
 

<bold>
विभागः-</bold> प्राप्तिपूर्विकाऽप्राप्तिः *१ परस्परासङ्कीर्णव्याप्यधर्मक-

थनम् २ संयोगसमानाश्रयत्वे सति संयोगनाशकत्वं विभागत्वम् ।

<bold>
विभुत्वं-</bold> सर्वमूर्तद्रव्यसंयोगित्वम्१परममहत्त्वम् * २सर्वदेशवृत्तित्वं

<bold>
विरक्तः -</bold> अननुरक्तः १ विषयवासनाशून्यो वा २ स्वस्वरूप
(ज्ञान-

पूर्वकलौकिकवेदिककर्माकारकः ३ ) अतिरिक्तरतिरहितः <error>२६९९
</error><fix>॥२६९९॥</fix>
<bold>
विरागः-</bold> इहामुत्र (फलभोगोपेक्षाबुद्धिः१)ा) र्थभोगेष्वरुचिः <fix>२७०१
</fix><fix>॥२७०१॥</fix>
<bold>
विराट्र-</bold> पञ्चीकृतपञ्चमहाभूतकार्यसमष्टिस्थूलशरीरः १ समष्टि-

स्थूल ( प्रपश्ञ्चाभिमानी २) सूक्ष्मकारणशरीरोपहितं चैतन्यम् ।

<bold>
विरुद्धत्वं- )</bold> विरोधयुक्तत्वम् १ एका (धिकरणावृत्तित्वम् २) व-

<bold>
विरोधित्वं '-)</bold> च्छेदेनै कत्रावर्तमानत्वम् ३ सहा (संभव: ४) नवस्था

(ननियमः ५) यित्वम् *६ साध्यव्यापकीभूताभावप्रतियोगित्वम्

<bold>
विरोधः --</bold> इष्टार्थभङ्गः १ विपरीतार्थकत्वम् ॥ २७१० ॥

<bold>
विलासत्वं-</bold> रागरहितत्वे सति कार्योन्मुखीभावत्वम् ॥२७११ ॥

<bold>
विवरणं-</bold> व्याख्यानप्रन्थव्याख्यानम् *१पूर्वोच्चरितवाक्यस्योत्त-

 
-
 
-