This page has not been fully proofread.

११८ [विव]
 
* सबेलक्षणसङ्ग्रहः .
 
विपरीतभावना
 
अतस्मिँस्तद्बुद्धिः, यथा देहे आत्मत्वबुद्धिः ।
विपर्यय:-बाध्यमानं ज्ञानम् १ अतस्मिँस्तत्प्र (त्ययः २) कारक निर्णयः
विप्रतिपत्तिः- संशयजनकवाक्यम् १ विरुद्ध (कोटिद्वयोपस्थापक:
शब्द: २ ) [र्थ ( प्रतिपादकानेकवचनम् ३) कवाक्यद्वयजन्यप्रतीतिद्वयं
विप्रलिप्सा-वचनेच्छा १ अन्यथा प्रतीतस्यार्थस्यान्यथा बोधयि-
विभक्तिः - विभाग: १ सुप्तित्येितदन्यतरा ।
 
[तुमिच्छा
 
विभागः- प्राप्तिपूर्विकाऽप्राप्तिः *१ परस्परासङ्कीर्णव्याप्यधर्मक-
थनम् २ संयोगसमानाश्रयत्वे सति संयोगनाशकत्वं विभागत्वम् ।
विभुत्वं सर्वमूर्तद्रव्यसंयोगित्वम्१परममहत्त्वम् * २सर्वदेशवृत्तित्वं
विरक्तः - अननुरक्तः १ विषयवासनाशून्यो वा २ स्वस्वरूप
(ज्ञान-
पूर्वकलौकिकवेदिककर्माकारकः ३ ) अतिरिक्तरतिरहितः २६९९
विरागः- इहामुत्र (फलभोगोपेक्षाबुद्धिः१)ार्थभोगेष्वरुचिः २७०१
विराट्र पञ्चीकृतपञ्चमहाभूतकार्यसमष्टिस्थूलशरीरः १ समष्टि-
स्थूल ( प्रपश्चाभिमानी २) सूक्ष्मकारणशरीरोपहितं चैतन्यम् ।
विरुद्धत्वं- ) विरोधयुक्तत्वम् १ एका (धिकरणावृत्तित्वम् २) व-
विरोधित्वं ' च्छेदेनै कत्रावर्तमानत्वम् ३ सहा (संभव: ४) नवस्था
(ननियमः ५) यित्वम् ६ साध्यव्यापकीभूताभावप्रतियोगित्वम्
विरोधः - इष्टार्थभङ्गः १ विपरीतार्थकत्वम् ॥ २७१० ॥
विलासत्वं-रागरहितत्वे सति कार्योन्मुखीभावत्वम् ॥२७११ ॥
विवरणं व्याख्यानप्रन्थव्याख्यानम्*१पूर्वोच्चरितवाक्यस्योत्त-

 
-
 
-