This page has been fully proofread once and needs a second look.


<bold>विकल्पः -</bold> विविधकल्पनम् १पक्षान्तरबोधकः शब्दः *
२ शब्दशा-
<bold>विकल्पः -</bold> विविधकल्पनम् १पक्षान्तरबोधकः शब्दः

नानुपाती वस्तुशून्यः ३ स्वविरोध्युत्तरज्ञानाबाध्यत्वे सति वस्तु०
<bold>विकारत्वं-</bold> जन्यत्वे सत्यजनकत्वम् * १ प्रकृतेरन्यथाभावः <error>२६३३</error><fix>॥२६३३॥</fix>
<bold>विकृतिः-</bold> विकलाङ्गसंयुक्तो विधिः १ आतिदेशिकेतिकर्तव्यता-
कत्वं विकृतित्वम् २ जन्यत्वे सति जनकत्वम् ३तत्त्वानारम्भकत्वं
<bold>विक्षेपः-</bold> पुनःपुनर्विषयानुसन्धानम् *१ असम्भवत्कालान्त-
रककार्यव्यासङ्गमुद्भाव्य कथाविच्छेदः ॥ २६३९ ॥
<bold>विक्षेपशक्तिः-</bold> आकाशादिविविध कार्यजननानुकूलमज्ञानसामर्थ्य
<bold>विग्रहः-</bold> विरोधमात्रम् *१ वृत्त्यर्थावबोधकवाक्यम् २ समासादि-
वृत्तिसमानार्थकवाक्यम् ।
[भूतधर्मविघटकः

<bold>विघ्नः-</bold> समीहितक्रियास्वरूपप्रतिबन्धः १ कार्योत्पादप्रयोजकी-
<bold>विचार:-</bold> प्रमाणेन तत्त्वपरीक्षा *१ तात्पर्य निर्णयानुकूलयुक्त्य-
नुसन्धानम् । [वणमननात्मिका वृत्तिः

नुसन्धानम् ।
 
-
 
-
 
<bold>विचारणाभूमिका-</bold> गुरुमुपसृत्य वेदान्तवाक्यविचारात्मकश्र-
<bold>विचित्रं-</bold> विशेषेण चित्रम् *१ स्वविपरीतफलनिष्पत्तये प्रयत्नः ।
<bold>विच्छेदः -</bold> एकजातीयद्रव्य गुणादीनामन्यजातीयेन व्यवधानम्
<bold>विजयः-</bold> पराहङ्कारखण्डनम् ॥ २६५१ ॥

<bold>विजातीय भेदः -</bold> विरुद्धजातिकृतो भेदः,
यथा वृक्षस्य शिलादितः
<bold>विज्ञानमयकोशः -</bold> ज्ञानेन्द्रियैः सहिता बुद्धिः ॥ २६५३ ॥
<bold>वितण्डा -</bold> स्वपक्षस्थापनहीना विजिगीषुकथा १ स्वपक्षानिर्दे-
शपूर्वकं परपक्षखण्डनमात्रोद्देशेन कथोपकथनम् ॥ २६५५ ॥