This page has not been fully proofread.

११६ [चितं]
 
* सर्वेक्षणसङ्ग्रहः
 
२ शब्दशा-

<bold>
विकल्पः -</bold> विविधकल्पनम् १पक्षान्तरबोधकः शब्दः

नानुपाती वस्तुशून्यः ३ स्वविरोध्युत्तरज्ञानाबाध्यत्वे सति वस्तु०

विकारत्वं जन्यत्वे सत्यजनकत्वम् * १ प्रकृतेरन्यथाभावः २६३३

<bold>
विकृतिः --</bold> विकलाङ्गसंयुक्तो विधिः १ आतिदेशिकेतिकर्तव्यता-

कत्वं विकृतित्वम् २ जन्यत्वे सति जनकत्वम् ३तत्त्वानारम्भकत्वं

विक्षेपः पुनःपुनर्विषयानुसन्धानम् १ असम्भवत्कालान्त-

रककार्यव्यासमुद्भाव्य कथाविच्छेदः ॥ २६३९ ॥

<bold>
विक्षेपशक्तिः --</bold> आकाशादिविविध कार्यजननानुकूलमज्ञानसामर्थ्य

<bold>
विग्रहः-</bold> विरोधमात्रम् १ वृत्त्यर्थावबोधकवाक्यम् २ समासादि-

वृत्तिसमानार्थकवाक्यम् ।

[भूतधर्मविघटकः
 

 
<bold>
विघ्नः-</bold> समीहितक्रियास्वरूपप्रतिबन्धः १ कार्योत्पादप्रयोजकी-

<bold>
विचार:-</bold> प्रमाणेन तत्त्वपरीक्षा ॐ १ तात्पर्य निर्णयानुकूलयुक्त्य-

[वणमननात्मिका वृत्तिः
 

 
नुसन्धानम् ।
 
-
 
-
 

 
-
 
-
 
विचारणाभूमिका गुरुमुपसृत्य वेदान्तवाक्यविचारात्मक-

<bold>
विचित्रं-</bold> विशेषेण चित्रम् १ स्वविपरीतफलनिष्पत्तये प्रयत्नः ।

<bold>
विच्छेदः -</bold> एकजातीयद्रव्य गुणादीनामन्यजातीयेन व्यवधानम्

<bold>
विजयः-</bold> पराहङ्कारखण्डनम् ॥ २६५१ ॥
 

 
<bold>
विजातीय भेदः -</bold> विरुद्धजातिकृतो भेदः,

यथा वृक्षस्य शिलादितः

<bold>
विज्ञानमयकोशः -</bold> ज्ञानेन्द्रियैः सहिता बुद्धिः ॥ २६५३ ॥

<bold>
वितण्डा -</bold> स्वपक्षस्थापनहीना विजिगीषुकथा १ स्वपक्षानिर्दे-

शपूर्वकं परपक्षणमात्रोद्देशेन कथोपकथनम् ॥ २६५५ ॥