This page has not been fully proofread.

● सर्वलक्षणसङ्ग्रहः *
 
[वास] ११५
२६०५
 
वाच्यत्वं वचनाईत्वम् १ पदजन्यप्रतीतिविषयत्वम्
 
वाञ्छा-इष्टसाधनताधीजन्याभीष्टविषयचित्तवृत्तिः ॥ २६०६ ॥
वादः - तत्त्व ( बुभुत्सुना सह कथा १ ) निर्णयफलः कथाविशेषः २
यथार्थबोधेच्छुवाक्यमिति ग्रं० ३ स्वाभिमतांर्थकथनम् २६१०
वादी- प्रथमपक्ष प्रतिपादकः १ विचारस्थले वादकथाकर्तेति
ग्रं० २ प्रकृतसाध्यसिद्ध्यर्थन्यायप्रयोगकर्ता ॥ २६१३ ॥
वानप्रस्थः - गृहस्थाश्रममपहाय गृहीतमुनिवृत्तिरसंन्यस्तः२६१४
वायु:-
शब्दस्पर्शगुणकः १ रूपरहितत्वे सति स्पर्शवत्त्वं वायुत्वम्
वारणं-क्रियाप्रतिषेधः १ प्रवृत्तिविमुखीकरणं वा ॥ २६१८ ॥
वार्त्ता अन्योन्यकथनम् १ कथोपकथन मिति ० ॥ २६२० ॥
वार्तिकं उत्तानुक्तदुरुक्ता (र्थव्यक्तकारित्वं वार्तिकत्वम् १ ) नां
 
चिन्ता यत्र प्रर्वतते, तं प्रन्थं वार्त्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः
वासना अनुभवजन्या स्मृतेर्हेतुः १ पूर्वापरपरामर्श विना सह-
सोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कार-
विशेषः, यथा स्वस्वदेशाचार कुलधर्मभाषास्वभावभेदतद्गता-
पशब्दसुशब्दादिषु प्राणिनामभिनिवेशः २ सुषुझ्यवस्थागता
घीसूक्ष्मावस्था ।
[ सत्यपि क्रोधाद्यनुत्पत्तिः
 
वासनाक्षयः विवेकजन्यचित्तप्रशमवासनादान बाह्यनिमित्ते
 
वासनानन्दः - ब्रह्मध्यानादेर्व्यात्थितस्य या आनन्दस्य वासना ।
१ आदि पदेन विषयध्यानस्य सुषुप्तेश्च परिग्रहः ।