This page has been fully proofread once and needs a second look.


 
प्रयोगावच्छिन्न कालः ४ प्रारब्धापरिसमाप्तकियाश्रय इति वै०

<bold>
वर्तमान प्रतिबन्धः-</bold> वर्तमानकालीनत्वे सति तत्त्वज्ञान प्रतिरोधः

<bold>
वशीकारवैराग्यं -</bold> ऐहिका मुष्मिकविषय जिहासा ॥ २५७८ ॥

<bold>
वस्तुनिर्देशमङ्गलं -</bold> स्वेष्टतमदेवतागुणगणोक्तिः ॥ २५७९ ॥

<bold>
वस्तुपरिच्छेदः -</bold> अन्योन्याभावप्रतियोगित्वम् १ यत्किञ्चिद्वस्त्व-

<bold>
वागिन्द्रियं -</bold> वचन कियासाधन मिन्द्रियम् ।
 
[नात्मत्वं
 

<bold>
वाक्यं-</bold> समभिव्याहार इरि मी० १ स्वार्थबोधसमाप्त इति वै०२

पदसमूहः। घटादिसमूहवारणाय पदेति ३ आकाङ्क्षायोग्यतास-

न्
निधिमत्पदसमुदायः । विलम्बोच्चारितपदसमुदायैतिव्याप्तिवा-

रणाय सन्निधीति, अग्निना सिश्वेञ्चेदिति वाक्येऽतिव्याप्तिव्या-

त्यर्थ योग्यतेति, गौरश्वः पुरुषो हस्तीत्यत्रातिव्याप्तिवारणा-
याका

याकाङ्क्षेति
४ शाब्दप्रतीतिजन्यशाब्दप्रतीतिजनकं पदात्मकं

<bold>
वाक्यशेषः-</bold> कथावसानम् १ अपेक्षितगुणसमर्पकः २ प्रकृतार्थ-

विधायक इति ग्रं० ३ विध्यर्थसंदेहाधीनाकाङ्क्षाप्रयुक्त प्रयोगविषयः
चा

<bold>वा
क्यार्थः -</bold> पदोपस्थापितपदार्थानां परस्परसंबन्धः १ साका-

ङ्क्षपदार्थो निराकाङ्क्षः, यथा गौरित्युक्ते किमित्याकाङ्क्षा भवति,

ततो गच्छत त्युक्ते निराकाङ्क्ष भवति २ वाक्यतात्पर्यविषयः ।

<bold>
वाक्यैकवाक्यता-</bold> अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सहै-

कवाक्यता १ प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोरा-

काङ्क्षावशेन महावाक्यार्थबोधकत्वम् । [ स्मृतिजनकः
शब्दः २पदार्थ-
+
 

<bold>
वाचकः-</bold> पुराणादिपाठकः *१शक्यार्थबोधकः
 
शब्दः २पदार्थ-