This page has not been fully proofread.


 
प्रयोगावच्छिन्न कालः ४ प्रारब्धापरिसमाप्तकियाश्रय इति वै०
वर्तमान प्रतिबन्धः वर्तमानकालीनत्वे सति तत्त्वज्ञान प्रतिरोधः
वशीकारवैराग्यं - ऐहिका मुष्मिकविषय जिहासा ॥ २५७८ ॥
वस्तुनिर्देशमङ्गलं - स्वेष्टतमदेवतागुणगणोक्तिः ॥ २५७९ ॥
वस्तुपरिच्छेदः - अन्योन्याभावप्रतियोगित्वम् १ यत्किञ्चिद्वस्त्व-
वागिन्द्रियं - वचन कियासाधन मिन्द्रियम् ।
 
[नात्मत्वं
 
वाक्यं समभिव्याहार इरि मी० १ स्वार्थबोधसमाप्त इति वै०२
पदसमूहः। घटादिसमूहवारणाय पदेति ३ आकाङ्क्षायोग्यतास-
निधिमत्पदसमुदायः । विलम्बोच्चारितपदसमुदायैतिव्याप्तिवा-
रणाय सन्निधीति, अग्निना सिश्वेदिति वाक्येऽतिव्याप्तिव्या-
त्यर्थ योग्यतेति, गौरश्वः पुरुषो हस्तीत्यत्रातिव्याप्तिवारणा-
याका ४ शाब्दप्रतीतिजन्यशाब्दप्रतीतिजनकं पदात्मकं
वाक्यशेषः कथावसानम् १ अपेक्षितगुणसमर्पकः २ प्रकृतार्थ-
विधायक इति ग्रं० ३ विध्यर्थसंदेहाधीनाकाङ्क्षाप्रयुक्त प्रयोगविषयः
चाक्यार्थः - पदोपस्थापितपदार्थानां परस्परसंबन्धः १ साका-
ङ्क्षपदार्थो निराकाङ्क्षः, यथा गौरित्युक्ते किमित्याकाङ्क्षा भवति,
ततो गच्छत त्युक्ते निराकाङ्क्ष भवति २ वाक्यतात्पर्यविषयः ।
वाक्यैकवाक्यता- अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सहै-
कवाक्यता १ प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोरा-
काङ्क्षावशेन महावाक्यार्थबोधकत्वम् । [ स्मृतिजनकः
शब्दः २पदार्थ-
+
 
वाचकः- पुराणादिपाठकः१शक्यार्थबोधकः