This page has been fully proofread once and needs a second look.

रित्यादर्श २ संपादयितुमशक्यत्वात्पुरुषार्थानुपयोगित्वात्क्लेश-
[वतं] ११३
 
रित्यादर्श २
 
बहुत्वादिति निरन्तरञ्चिन्तनं लोकवासनानिवृत्त्युपाय: २५५२<error>२५५२</error><fix>॥२५५२॥</fix>
<bold>लोकसङ्ग्रहः-</bold> लोकनिष्ठसदाचारविषयक प्रवृत्तिजनको
व्यापारः ।
<bold>
लोभः-</bold> परद्रव्याभिलाषः १ पर वित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते,
 
व्यापारः ।

अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः २ अस्तेयेनापरि-
ग्रहेण संतोषेण दानेन चास्य निवृत्तिः <error>॥ २५५५ ।
</error><fix>॥२५५५॥</fix>
<bold>
लोभी-</bold> स्वद्रव्यापरित्यागित्वे सति परद्रव्यजिघृक्षुः ॥२५५६॥
<bold>लोलुपः-</bold> अत्यासक्तः १ अतिलोभयुक्तःÐ *२निरर्थकमानसचेष्टावान्
<bold>लौकिक:-</bold>लोकप्रसिद्धः १ अप्राप्तशास्त्रजन्यधीप्रकर्ष इति ग्रं०
<bold>लौकिकगुणाधानवासना-</bold> समीचीनशब्दादिविषयसंपादनं
<bold>लौकिकदोषापनयनदेहवासना-</bold> चिकित्सकोक्तेरौषधै (र्मु-
खादिप्रक्षालनम् १) र्व्याध्याद्यपनयनम् ॥ २५६३ ॥

<bold>*व*</bold>
<bold>वक्तृतात्पर्य -</bold> पुरुषाभिप्रायः १ तदर्थप्रतीतीच्छ योच्चरितत्वम् ।
<bold>क्रोक्तिः -</bold> वक्रमार्गेणोक्तिः १ एकेनान्याभिप्रायेणोक्तं वाक्यम्
<bold>वश्चकः-</bold> वञ्चनकर्ता १ अन्यथा स्थितस्य वस्तुनोऽन्यथा रूपेण
कथादिनाऽन्यमोहोत्पादक इति ग्रं० ॥ २५६९ ॥
<bold>वश्चनं-</bold> स्वार्थसिद्धि (फलकं कपटाचरणम् १ ) व्याजेन वशीकरणं
<bold>वर्णः-</bold> शब्दस्य स्फुटावस्था * १ ब्राह्मणादिजातिभेदकः <error>२५७२</error><fix>॥२५७२॥</fix>
<bold>वर्तमानकालः-</bold> सूर्यपरिस्पन्दादिक्रियावच्छिन्नः कालः १ वर्तमा
नोपाधिसंबन्धी स्वध्वंसप्रागभावानधिकरणवृत्तित्वमिति नै०३