This page has not been fully proofread.

* सवेलक्षणसङ्ग्रहः *
 
संपादयितुमशक्यत्वात्पुरुषार्थानुपयोगित्वात्क्लेश-

[वतं] ११३
 

 
रित्यादर्श २
 

 
बहुत्वादिति निरन्तरञ्चिन्तनं लोकवासनानिवृत्त्युपाय: २५५२

<bold>
लोकसङ्ग्रहः --</bold> लोकनिष्ठसदाचारविषयक प्रवृत्तिजनको

लोभः परद्रव्याभिलाषः १ पर वित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते,
 

 
व्यापारः ।
 

 
अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः २ अस्तेयेनापरि-

ग्रहेण संतोषेण दानेन चास्य निवृत्तिः ॥ २५५५ ।

लोभी स्वद्रव्यापरित्यागित्वे सति परद्रव्यजिघृक्षुः ॥२५५६॥

<bold>
लोलुपः-</bold> अत्यासक्तः १ अतिलोभयुक्तःÐ२निरर्थकमानसचेष्टावान्

<bold>
लौकिक:-</bold>लोकप्रसिद्धः १ अप्राप्तशास्त्रजन्यधीप्रकर्ष इति ग्रं०

<bold>
लौकिकगुणाधानवासना-</bold> समीचीनशब्दादिविषयसंपादनं

<bold>
लौकिकदोषापनयनदेहवासना-</bold> चिकित्सकोक्तेरौषधै (मु-

खादिप्रक्षालनम् १) र्व्याध्याद्यपनयनम् ॥ २५६३ ॥
 


 

<bold>
वक्तृतात्पर्य -</bold> पुरुषाभिप्रायः १ तदर्थप्रतीतीच्छ योचरितत्वम् ।

<bold>
चक्रोक्तिः -</bold> वक्रमार्गेणोक्तिः १ एकेनान्याभिप्रायेणोक्तं वाक्यम्

वश्चकः वञ्चनकर्ता १ अन्यथा स्थितस्य वस्तुनोऽन्यथा रूपेण

कथादिनाऽन्यमोहोत्पादक इति ग्रं० ॥ २५६९ ॥

<bold>
वश्चनं-</bold> स्वार्थसिद्धि (फलकं कपटाचरणम् १ ) व्याजेन वशीकरण

<bold>
वर्णः-</bold> शब्दस्य स्फुटावस्था * १ ब्राह्मणादिजातिभेदकः २५७२

<bold>
वर्तमानकालः --</bold> सूर्यपरिस्पन्दादिक्रियावच्छिन्नः कालः १ वर्तमा

नोपाधिसंबन्धी स्वध्वंसप्रागभावानधिकरणवृत्तित्वमिति नै०३