This page has not been fully proofread.

* सवेलक्षणसङ्ग्रहः *
 
संपादयितुमशक्यत्वात्पुरुषार्थानुपयोगित्वात्क्लेश-
[वतं] ११३
 
रित्यादर्श २
 
बहुत्वादिति निरन्तरञ्चिन्तनं लोकवासनानिवृत्त्युपाय: २५५२
लोकसङ्ग्रहः - लोकनिष्ठसदाचारविषयक प्रवृत्तिजनको
लोभः परद्रव्याभिलाषः १ पर वित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते,
 
व्यापारः ।
 
अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः २ अस्तेयेनापरि-
ग्रहेण संतोषेण दानेन चास्य निवृत्तिः ॥ २५५५ ।
लोभी स्वद्रव्यापरित्यागित्वे सति परद्रव्यजिघृक्षुः ॥२५५६॥
लोलुपः-अत्यासक्तः १ अतिलोभयुक्तःÐ२निरर्थकमानसचेष्टावान्
लौकिक:-लोकप्रसिद्धः १ अप्राप्तशास्त्रजन्यधीप्रकर्ष इति ग्रं०
लौकिकगुणाधानवासना-समीचीनशब्दादिविषयसंपादनं
लौकिकदोषापनयनदेहवासना-चिकित्सकोक्तेरौषधै (मु-
खादिप्रक्षालनम् १) र्व्याध्याद्यपनयनम् ॥ २५६३ ॥
 

वक्तृतात्पर्य - पुरुषाभिप्रायः १ तदर्थप्रतीतीच्छ योचरितत्वम् ।
चक्रोक्तिः -वक्रमार्गेणोक्तिः १ एकेनान्याभिप्रायेणोक्तं वाक्यम्
वश्चकः वञ्चनकर्ता १ अन्यथा स्थितस्य वस्तुनोऽन्यथा रूपेण
कथादिनाऽन्यमोहोत्पादक इति ग्रं० ॥ २५६९ ॥
वश्चनं- स्वार्थसिद्धि (फलकं कपटाचरणम् १ ) व्याजेन वशीकरण
वर्णः- शब्दस्य स्फुटावस्था * १ ब्राह्मणादिजातिभेदकः २५७२
वर्तमानकालः - सूर्यपरिस्पन्दादिक्रियावच्छिन्नः कालः १ वर्तमा
नोपाधिसंबन्धी स्वध्वंसप्रागभावानधिकरणवृत्तित्वमिति नै०३