This page has been fully proofread once and needs a second look.

शब्दः २५३१
 
णामः ३३ अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर्निद्रा ॥१५२८

<bold>
ललितः-</bold> शृङ्गारहावजन्यः क्रियाविशेषः ॥ २५२९ ॥:

<bold>
लाक्षणिकः-</bold> लक्षणाभिज्ञः६. *१लक्षणयार्थबोधकः
शब्दः ॥ २५३१ ॥
<bold>
लाघवम्-</bold> लघोर्भावः १ तर्कविशेषविषयत्वम् ॥ २५३३ ॥

<bold>
लिङ्गं-</bold> पुंसोऽसाधारणचिह्नम् *१व्या(घ्प्त्याश्रयः २) प्तिविशिष्टपक्ष-

धर्मताविशिष्टहेतुः ३ शब्दसामर्थ्यम् । अङ्कुरादिजननानुकूल-

बीजादिसामर्थ्यवारणाय शब्देति मी० ४ प्राकृतगुणगताव-

स्थात्मकधर्म इति वै० ५ लीनस्यार्थस्य (तात्पर्यादेः ) गमकम् ।

<bold>
लिङर्थत्वं-</bold> प्रवृत्तिजनकज्ञान विषयत्वम् १ कार्यबुद्धिगोचरत्वे सति

(भावार्थसाध्य फलजनकत्वम् २) प्रवर्तकत्वम् ॥ २५४२ ॥

<bold>
लिपिः-</bold> शब्दानुमापकरेखा १ अक्षरनामकसाङ्केतिक चिह्नमिति ग्रं०

<bold>
लीला --</bold> शृङ्गारभावचेष्टा १ स्त्रीणां क्रीड़ारूपव्यापारः *२ प्रिया-

नुकरणम् ३ रहस्यपूर्णव्यापारः ॥ २५४८ ॥

<bold>
लेखक:-</bold> लेखनकर्ता १ शीर्षोपेतान्सुसंपूर्णान्समश्रेणिगता-

न्समान्, अक्षरान्विलिखेद्यस्तु स लेखक इति स्मृति: <error>२५५०
</error><fix>॥२५५०॥</fix>
<bold>
लेश । शाविद्या-</bold> प्रारब्धकर्मसंपादनपटीयानविद्याया अवस्थाविशे-

षः १क्षालितलशुनभाण्डानुवृत्तलशुनवासना कल्पोऽविद्यासंस्कारः

<bold>लो
कः-</bold> प्राणिनां कर्मफलभोगस्थानविशेषः ॥ २५५२ ॥

<bold>
लोकवासना-</bold> सर्वे जना यथा मां न निन्दन्ति यथा वा स्तुवन्ति

तथैव सर्वदाचरिष्यामीत्यशक्यार्थाभिनिवेश: १ लोकानुभवज

नितत्वे सति लोकस्यैव पुनः पुनः ( रञ्जनाद्यर्थम् ) स्मरणहेतु-
#
 

 
1
 
A