This page has not been fully proofread.

● सर्वलक्षणसङ्ग्रहः *
 
[लय] १११
 
विशेषणऽतिप्रस-
नीलमुत्पलमित्यत्र सजातीयमात्रव्यवच्छेदके
शवारणायासमानजातीयेति, रूपं गुण इत्यादी विजातीय-
द्रव्यव्यवच्छेदकधर्मेतिव्याप्तिवारणाय
 
समानजातीयेति ७
 
>
 
लक्ष्यतावच्छेदकसमनियतम् । लक्ष्यतावच्छेदकसम नियतत्वं
नाम लक्ष्यंतावच्छेदकेन सह समव्याप्तिकत्वम् यथाऽन्तःक-
रणावच्छिन्नं चैतन्यं प्रमातृचैतन्यमिति प्रमातृलक्षणे यत्र
यत्रान्तःकरणावच्छिन्न चैतन्यत्वं तत्र तत्र प्रमातृत्वं यत्र यत्र
च प्रमातृत्वं तत्र तत्रान्तःकरणावच्छिन्न चैतन्यत्वमिति लक्ष्य-
तावच्छेदकेन प्रमातृत्वेन सह लक्षणस्य समव्याप्तिः ॥२५०५॥
लक्षणप्रयोजनं-व्यावृत्तिर्व्यवहारो वा ॥ २५०६ ।
लक्षणा- शक्यसंबन्धः*बोध्य संबन्धः २स्वशक्तिज्ञाप्य संबन्ध इति
अं० ३शक्यार्थस्मृतिव्यवहितशक्यार्थसंबन्धिपदार्थविषयाप्रतीति
लक्षितः-लक्षणाश्रयः १ लक्षणया बोधितोऽर्थः ॥ २५१२ ॥
लक्षितलक्षणा शक्यपरम्परासंब(न्धेनार्थान्तरप्रतीति १ )न्धः,
यथा द्विरेफो रौतीति वाक्ये द्विरेफस्य भ्रमरपदे संबन्धस्तस्य
च मधुकरे ॥ २५१४ ॥
 
लक्ष्यं लक्षयितुं योग्यम्१वक्तृतात्पर्यविषयत्वे सति शक्यसंबद्धम्
-हस्वसंज्ञकवर्णवृत्तिधर्मविशेषः ४१ शीघ्राल्पोपस्थितिकत्वं
लज्जा-अकृत्य प्रवृत्तिः ] अकार्यकरणादिजन्यो ज्ञानविशेषः २
मुखसंवरणादिकार्यजनको मनोविकार विशेषः ॥ १५२५ ॥
लयः-संश्लेष: १ कार्यरय कारणे समावेशः २ प्रकृतेर्विरुद्धपरि-