This page has been fully proofread once and needs a second look.

लक्ष]
 
* सवलक्षणसम्र
 
<bold>रागः-</bold> ध्वनिविशेषेण चित्तरजकः * १ उत्कटेच्छा २ अभिमत-

विषयाभिलाषो वा ३ विषयानुबुभूषा ४ पुनःपुनर्विषयानुरञ्जने-

च्छेति मंग्रं० ५ रूयादिष्विष्टसाधनताबुद्ध्या स्नेहः ६ प्राप्तो विषयः

क्षयकारणे सत्यपि नं क्षीय तामित्येवमाकारश्चित्तवृत्तिविशेषः ।
 

<bold>
रात्रिः --</bold> अहर्निपरीता १ सूर्यमण्डलादर्शनयोग्यकालः ॥ २४८६॥
 

<bold>
रामायणम् -</bold> रामचरितमधिकृत्य कृतो प्रन्थः ॥ २५८७ ॥

<bold>
रुद्रः -</bold> सत्त्वोपसर्जनभूततमोगुणावच्छिन्न चैतन्यम् ॥ २४८८ ॥

<bold>
रूढः -</bold> प्रकृतिप्रत्ययार्थमनपेक्ष्य
 
समुदायशक्तयाऽर्थबोधकः

शब्दः, यथा गोवृक्षादिः १ सङ्केतयुक्तो नाम ॥ २४९० ॥

<bold>
रूढिः-</bold> समुदायशक्तिः, यथा घटादिपदानाम् ॥ २४९१ ॥

<bold>
रूपम् -</bold> तत्तद्वृत्तिरुद्दिष्टधर्मः १ चक्षुर्मात्रप्राह्यो गुणः । सङ्ख्यादि-

वारणाय मात्रपदम्, प्रभावारणाय गुणपदम् ॥ २४९३ ॥

<bold>
रूपकम्-</bold> उपमानोपमेययोरभेदे साम्यप्रतीतिः ॥ २४९४ ॥

<bold>
रेचकप्राणायामः-</bold> पीतस्य वायोर्द्वात्रिंशन्मात्राभिस्त्यागः ।

<bold>
रोगः-</bold> धातुवैषम्यहेतुको (व्याधिः १) मानसः शारीरो वा विकार-
बद

<bold>*

*</bold> [ विशेषः
 

<bold>
लक्षकः -</bold> शक्यार्थसंबन्ध्यनुभावकः १ 'लाक्षणिक' लक्षणमप्यत्रप

<bold>
लक्षणं-</bold> इतरभेदज्ञापकम् १ असाधारणध (र्म: २)र्मप्रतिपादकवा-

क्यमिति प्ग्रं० ३ ज्ञानजनकज्ञानविषयः ४ अव्यायतिव्यायसंभ-

वदोषत्रयशून्यम्, यथा गोः सास्नादिमत्त्वम्५ समानासमान जाती-

यव्य ( वर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्धाकार: ६ )वच्छेदकम् ।
 
-
 

 
W