This page has not been fully proofread.

लक्ष]
 
* सवलक्षणसम्र
 
रागः- ध्वनिविशेषेण चित्तरजकः * १ उत्कटेच्छा २ अभिमत-
विषयाभिलाषो वा ३ विषयानुबुभूषा ४ पुनःपुनर्विषयानुरञ्जने-
च्छेति मं० ५ रूयादिष्विष्टसाधनताबुद्ध्या स्नेहः ६ प्राप्तो विषयः
क्षयकारणे सत्यपि नं क्षीय तामित्येवमाकारश्चित्तवृत्तिविशेषः ।
 
रात्रिः - अहर्निपरीता १ सूर्यमण्डलादर्शनयोग्यकालः ॥ २४८६॥
 
रामायणम् - रामचरितमधिकृत्य कृतो प्रन्थः ॥ २५८७ ॥
रुद्रः - सत्त्वोपसर्जनभूततमोगुणावच्छिन्न चैतन्यम् ॥ २४८८ ॥
रूढः - प्रकृतिप्रत्ययार्थमनपेक्ष्य
 
समुदायशक्तयाऽर्थबोधकः
शब्दः, यथा गोवृक्षादिः १ सङ्केतयुक्तो नाम ॥ २४९० ॥
रूढिः समुदायशक्तिः, यथा घटादिपदानाम् ॥ २४९१ ॥
रूपम् - तत्तद्वृत्तिरुद्दिष्टधर्मः १ चक्षुर्मात्रप्राह्यो गुणः । सङ्ख्यादि-
वारणाय मात्रपदम्, प्रभावारणाय गुणपदम् ॥ २४९३ ॥
रूपकम् उपमानोपमेययोरभेदे साम्यप्रतीतिः ॥ २४९४ ॥
रेचकप्राणायामः- पीतस्य वायोर्द्वात्रिंशन्मात्राभिस्त्यागः ।
रोगः- धातुवैषम्यहेतुको (व्याधिः १) मानसः शारीरो वा विकार-
बदल
[ विशेषः
 
लक्षकः - शक्यार्थसंबन्ध्यनुभावकः १ 'लाक्षणिक' लक्षणमप्यत्रप●
लक्षणं-इतरभेदज्ञापकम् १ असाधारणध (र्म: २)र्मप्रतिपादकवा-
क्यमिति प्रं० ३ ज्ञानजनकज्ञानविषयः ४ अव्यायतिव्यायसंभ-
वदोषत्रयशून्यम्, यथा गोः सास्नादिमत्त्वम्५ समानासमान जाती-
यव्य ( वर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्धाकार: ६ )वच्छेदकम् ।
 
-
 

 
W