This page has been fully proofread once and needs a second look.

● सवेलक्षणसङ्ग्रहः *
 
[रसा] १०९
 
सञ्जनेन (= आपादनेन) तर्छु ग्ह्युपलभ्येतेति प्रसञ्जितोपलब्धिरूपप्रति-

योगिका घटस्यानुपलब्धिस्तया भूतले घटाभावप्रमा जायते इति

<bold>
योनिजशरीरं-</bold> शुक्रशोणितयोः परस्परमेलनजन्यं शरीरम् ।

<bold>
यौक्तिकबाधः-</bold> मृद्व्यतिरेकेण घटाभावनिश्चयवन्निखिलकार-

णीभूतब्रह्मव्यतिरेकेण प्रपश्चाभावनिश्चयः ॥ २४५७ ॥ ५५

<bold>
यौगपद्यं -</bold> एकका (लवृत्तित्वम् १) लोत्पत्तिकत्वम् ॥ २४५९ ॥

<bold>
यौगिकः-</bold> प्रकृतिप्रत्यय द्वारार्थवाचकः शब्दः १ अवयवशक्त्य-

र्थशक्तिद्वागवबोधकः शब्दः, यथा प्रियः सुखद इत्यादिः ।

<bold>
यौगिक रूढिः-</bold> योगार्थभिन्नार्थवृत्तिरूढिः, यथोद्भिदादिपदेषु १

अवयवशक्तिसमानाधिकरणसमुदायशक्तिरूपा रूढिः ॥ २४६३॥
 

<bold>*र*</bold>
<bold>
रक्षा-</bold> रक्षणम् १ अनिष्टनिवृत्त्यनुकूलव्यापारः ॥ २४६५ ॥

<bold>
रजस्त्वं-</bold> प्रेरकत्वे सति सक्रियत्वे सति दुःखहेतुत्वम् ॥ २४६६॥

<bold>
रतिः --</bold> भोगविलासार्थक्रिया १ यूनोरन्योन्यविषयस्थायिनीच्छेति
 
-
 

ग्रं० २ वस्तुविशेषविषयिका प्रीतिः * ३ बाह्यसाधननिरपेक्षा ।

<bold>
रमणीयत्वं-</bold> लोकोत्तराह्लादजनकज्ञानविषयत्वम् ॥ २४७१॥

<bold>
रसः-</bold> रस्यते इति भुक्तान्न परिणाम: * २ रसनेन्द्रियमात्र ग्राह्यगुणः

<bold>
रसनेन्द्रियं-</bold> रस (पाग्राहकत्वं रसनत्वम् १) पलब्धिसाधन मिन्द्रि-

यम् । रसनेन्द्रियर ससंबन्धादावतिव्याप्तिनिरासायेन्द्रिय मिति

<bold>
रसास्वादः -</bold> विक्षेप निवृत्तिजम्यानन्दानुभवः १ समाध्यारम्भ-

समये ब्रह्मानन्दानवाप्तौ स्थूलवृत्त्यभावानन्दास्वाद इति ग्रं०