This page has not been fully proofread.

● सवेलक्षणसङ्ग्रहः *
 
[रसा] १०९
 
सञ्जनेन (= आपादनेन) तर्छु ग्लभ्येतेति प्रसञ्जितोपलब्धिरूपप्रति-
योगिका घटस्यानुपलब्धिस्तया भूतले घटाभावप्रमा जायते इति
योनिजशरीरं- शुक्रशोणितयोः परस्परमेलनजन्यं शरीरम् ।
यौक्तिकबाधः-मृद्यतिरेकेण घटाभावनिश्चयवन्निखिलकार-
णीभूतब्रह्मव्यतिरेकेण प्रपश्चाभावनिश्चयः ॥ २४५७ ॥ ५५
यौगपद्यं - एकका (लवृत्तित्वम् १) लोत्पत्तिकत्वम् ॥ २४५९ ॥
यौगिकः- प्रकृतिप्रत्यय द्वारार्थवाचकः शब्दः १ अवयवशक्त्य-
र्थशक्तिद्वागवबोधकः शब्दः, यथा प्रियः सुखद इत्यादिः ।
यौगिक रूढिः-योगार्थभिन्नार्थवृत्तिरूढिः, यथोद्भिदादिपदेषु १
अवयवशक्तिसमानाधिकरणसमुदायशक्तिरूपा रूढिः ॥ २४६३॥
 
रक्षा रक्षणम् १ अनिष्टनिवृत्त्यनुकूलव्यापारः ॥ २४६५ ॥
रजस्त्वं प्रेरकत्वे सति सक्रियत्वे सति दुःखहेतुत्वम् ॥ २४६६॥
रतिः - भोगविलासार्थक्रया १ यूनोरन्योन्यविषयस्थायिनीच्छेति
 
-
 
ग्रं० २ वस्तुविशेषविषयिका प्रीतिः * ३ बाह्यसाधननिरपेक्षा ।
रमणीयत्वं-लोकोत्तराह्लादजनकज्ञानविषयत्वम् ॥ २४७१॥
रसः रस्यते इति १ भुक्तान्न परिणाम: * २ रसनेन्द्रियमात्र ग्राह्यगुणः
रसनेन्द्रियं रस (पाहकत्वं रसनत्वम् १) पलब्धिसाधन मिन्द्रि-
यम् । रसनेन्द्रियर ससंबन्धादावतिव्याप्तिनिरासायेन्द्रिय मिति
रसास्वादः - विक्षेप निवृत्तिजम्यानन्दानुभवः १ समाध्यारम्भ-
समये ब्रह्मानन्दानवाप्तौ स्थूलवृत्त्यभावानन्दास्वाद इति ग्रं०