This page has been fully proofread once and needs a second look.

* सवलक्षणसङ्ग्रहः *
 
<bold>युतसिद्धिः -</bold> परस्परसम्बन्धशून्ययोरवस्थानम्
 
१०८ [ योग्या]
 
युतसिद्धिः -
 
॥ २४३६ ॥
॥२४३७॥
 
योग-

<bold>
युद्धम् -</bold> परस्पराभिघातार्थं शस्त्रादिक्षेपणव्यापारः
॥२४३७॥
<bold>
योगः-</bold> अलब्धलाभः *१ दैवासुरवृत्तिनिरोधः २ स्वरूपावस्थिति-

हेतुचित्तवृत्तिनिरोधः ३ क्लेशकर्मादिपरिपन्थित्वे सति चि० ४

क्लेशकर्मविघटकत्वे सति प्रमाणविपर्ययादिवृत्तिनिरोधत्वं
योग-
त्वम् । क्षिप्तमूढादिषु माभूद्योगत्वमिति सत्यन्तनिवेशस्तथा च

तत्र वृत्तिनिरोधसत्त्वेपि क्लेशकर्माद्यविघटकत्वात्तस्य न तेषु योग-

त्वम्, विवेकख्यातावपि तद्विघटकत्वात्तद्वारणाय निरोधान्तम्

<bold>
योगक्षेमत्वं-</bold> अनुभवानुसार
वस्तुस्थितिसङ्घनत्वम् ॥ २४४३ ॥

<bold>
योगरूढं-</bold> योगार्थप्रतिपादकपदम् १ शास्त्रकल्पितावयवार्थानु-

संधानपूर्वकसमुदायशक्त्यर्थबोधकपदमिति स्फोटचन्द्रिकायां

<bold>
योगरूढिः-</bold> योगार्थवृत्तिरूढिः, यथा पङ्कजादिपदेषु ॥ २४४६॥

<bold>
योगशक्तिः -</bold> अवयवशक्तिः, यथा पाचका दिपदानाम् <error>२४४७
</error><fix>॥२४४७॥</fix>
<bold>
योग्यं-</bold> योगार्द्दम् १अन्यतरोपस्थितावन्यतरस्याबाधितम् <error>२४४९
</error><fix>॥२४४९॥</fix>
<bold>
योग्यता-</bold> बाधकप्रमाणाभावः *१ वाक्यार्थाबाध: २ तात्पर्य -

विषयसंसर्गाबाधः, यथा पयसा सिञ्चति ३ एकपदार्थे परपदार्थ-
सम्व

सम्ब
न्धः ४ कार्यविशेषोत्पादने सामर्थ्यमिति ग्रं० ॥ २४५४

<bold>
योग्यानुपलब्धिः-</bold> अभावप्रतियोगिसत्तत्र त्वप्रसञ्जन प्रसञ्जितोप-

लब्धिरूपप्रतियोगिकानुपलब्धिः, यथा भूतले घटो नास्तीति

प्रतीतिसिद्धघटाभावप्रतियोगिनो घटस्य यद्यत्र घटः स्यादितिप्र-
-
 
H
 
-