This page has not been fully proofread.

* सवलक्षणसङ्ग्रहः *
 
परस्परसम्बन्धशून्ययोरवस्थानम्
 
१०८ [ योग्या]
 
युतसिद्धिः -
 
॥ २४३६ ॥
॥२४३७॥
 
योग-
युद्धम् - परस्पराभिघातार्थं शस्त्रादिक्षेपणव्यापारः
योगः-अलब्धलाभः ४१ दैवासुरवृत्तिनिरोधः २ स्वरूपावस्थिति-
हेतुचित्तवृत्तिनिरोधः ३ क्लेशकर्मादिपरिपन्थित्वे सति चि० ४
क्लेशकर्मविघटकत्वे सति प्रमाणविपर्ययादिवृत्तिनिरोधत्वं
त्वम् । क्षिप्तमूढादिषु माभूद्योगत्वमिति सत्यन्तनिवेशस्तथा च
तत्र वृत्तिनिरोधसत्त्वेपि क्लेशकर्माद्यविघटकत्वात्तस्य न तेषु योग-
त्वम्, विवेकख्यातावपि तद्विघटकत्वात्तद्वारणाय निरोधान्तम्
योगक्षेमत्वं अनुभवानुसार
वस्तुस्थितिसङ्घनत्वम् ॥ २४४३ ॥
योगरूढं-योगार्थप्रतिपादकपदम् १ शास्त्रकल्पितावयवार्थानु-
संधानपूर्वकसमुदायशक्त्यर्थबोधकपदमिति स्फोटचन्द्रिकायां
योगरूढिः- योगार्थवृत्तिरूढिः, यथा पङ्कजादिपदेषु ॥ २४४६॥
योगशक्तिः - अवयवशक्तिः, यथा पाचका दिपदानाम् २४४७
योग्यं योगाम् १अन्यतरोपस्थितावन्यतरस्याबाधितम् २४४९
योग्यता-बाधकप्रमाणाभावः ॐ १ वाक्यार्थाबाध: २ तात्पर्य -
विषयसंसर्गाबाधः, यथा पयसा सिञ्चति ३ एकपदार्थे परपदार्थ-
सम्वन्धः ४ कार्यविशेषोत्पादने सामर्थ्यमिति ग्रं० ॥ २४५४ ॥
योग्यानुपलब्धिः- अभावप्रतियोगिसत्तत्र प्रसञ्जन प्रसञ्जितोप-
लब्धिरूपप्रतियोगिकानुपलब्धिः, यथा भूतले घटो नास्तीति
प्रतीतिसिद्धघटाभावप्रतियोगिनो घटस्य यद्यत्र घटः स्यादितिप्र-
-
 
H
 
-