This page has been fully proofread once and needs a second look.

१०६ [यत]
 
* सवलक्षणसङ्ग्रहः *
 
<bold>मोचनं --</bold> दूरीकरणम् १ बहिःक्षरणावच्छिन्नव्यापारो वा<error> २३९२
</error><fix>॥२३९२॥</fix>
<bold>
मोहः-</bold> ममत्वबुद्धिः १ चित्तवैकल्यम् २ वस्तुतत्त्वानवधारिणी

चित्तवृत्तिः ३ हितेष्वहितबुद्धिरहितेषु हितबुद्धिर्वा ४ सत्येन

यथार्थज्ञानरूपेण विवेकन मोहस्य निवृत्तिः ॥ २३९६ ॥

मौनं वाक्संय (मः १) महेतुर्मनःसंयमः २ वाचौ यस्मान्नि-

वर्तन्ते तद्वक्तुं केन शक्यते, प्रपञ्चो यदि वक्तव्यः सोपि

शब्दविवर्जितः । इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम्,

गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २३९८ ॥

म्लेच्छ : - अप ( शब्द: १ ) भाषणम् २ गोमांसखादको यस्तु

विरुद्धं बहु भाषते, सर्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते ।
8 य
 

<bold>*य*</bold>
<bold>
यजमानः-</bold> स्वार्थश्रौतस्मार्त कर्मानुष्ठानकर्ता १ यजतीति<error> २४०३
</error><fix>॥२४०३॥</fix>
<bold>
यजुर्मन्त्रः --</bold> अनियताक्षरपादावसानो मन्त्रः १ वृत्तगीतिवर्जितत्वे

सति प्रश्लिष्टपठित [१९७५] मन्त्रः, यथाग्नीदग्नीन्विहरेति <error>२४०५
</error><fix>॥२४०५॥</fix>
<bold>
यजुर्वेदः -</bold> यजुर्बहुलो वेदः १ यजुरवयवको वेदः २ यजु ( र्वि-

नियोजकत्वं यजुर्वेदत्वम् ३) र्द्रव्यको वेद इति सुधायाम् <error>२४०९
यशः -
</error><fix>॥२४०९॥</fix>
<bold>यज्ञः-</bold>
देवतोद्देशेन हविस्त्यागः १ यूप संबन्धरहितत्वे सति शास्त्र-

विहि॑िहितकमविशेषः ।
[सार विवेकः
<bold>
यतमानवैराग्यं-</bold> अस्मिन्संसारे इदं सारमिदमसार मिति सारा-
[सार विवेकः