This page has been fully proofread once and needs a second look.

● सर्वलक्षणसङ्ग्रह: #
चन्द्रचूडवपुषः सतः पार्वत्यालिङ्गनमिति
 
[मोक्ष] १०५
कापालिकाः १४
 
चन्द्रचूडवपुषः
 

पूर्णात्मतालाभ इत्यभिनवगुप्ताचार्याः १९ पाशुपतधर्माचरणा-

त्पशुपतिसमीपगमनमेव पुनरावृत्ति रहितमिति पाशुपता: १६
हिरण्यगर्भप्राप्तिरिति
 

पञ्चाग्निविद्याद्युपासनैरर्चिरादिमार्गेण
हिरण्यगर्भप्राप्तिरिति
हैरण्यगर्भाः १७ पारदरसपानेन देहस्थैर्यमिति रसेश्वरवा-

दिनः १८ आत्यन्तिकै कविंशतिदुःखध्वसः १९ स्वसमाना-
धिकरणदुःखप्रागभावासमानकालीन
दुःखध्वंसः १९ स्वसमाना-
धिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः
। संसारका-

+
लीनदुःखध्वंसस्य मोक्षत्ववारणाय कालीनान्तं दुःखविशे-

षणम्, अस्मदीयदुःखसमानकालीनशुकमोक्षे ऽव्याप्तिवारणाय

स्वसमानाधिकरणेतिदुःखविशेषणमिति तार्किकाः २०

स्वर्गादिरिति मी० २१ दुःखसाधनशरीरनाशे नित्यनिरति-

शयसुखाभिव्यक्तिरिति तदेकदेशिनः २२ नित्यसुखसाक्षात्कार

इति भाट्टाः २३ आत्यन्तिकदुःखप्रागभावपरिपालनमिति
प्राभां

प्राभा
करा: २४ परापश्यन्तीमध्यमावैखरीति वाणीचतुष्टये

प्रथमायाः पराख्याया ब्रह्मरूपाया वाण्या दर्शन मिति पाणि-

नीयाः २५ प्रकृतिपुरुषविवेकदर्शनात्तद विवेकनिवृत्तौ पुरुषस्य

स्वरूपेणावस्थानमिति साङ्ख्ययोगिनः २६ चित्तानुत्पादनमित्य-

न्ये २७ संसारोपरम इत्यपरे २८ आत्महानिरित्येके २९ निखि-

लदुःखनिवृत्तिनुरस्सरं स्वात्मानन्दावाप्ति: ३० विद्यानिरस्तावि-

द्यात कार्यब्रह्म (भावापत्तिः ३१)ा)आत्मनावस्थानमिति वे० <error>२३९०
 
w
</error><fink
 
-
 
x>॥२३९०॥</fix>