This page has been fully proofread once and needs a second look.

१०४ [मोक्ष]
 
* सर्वलक्षणसङ्ग्रहः *
 
<bold>मूलाशाज्ञानं-</bold> ब्रह्मावर कमज्ञानम् १ निरवयवावच्छिन्न विभुचैतन्या-

<bold>
मृत्युः --</bold> दीर्घनिद्रा १ विजातीयात्ममनःसंयोगनाशः । [च्छादकं

<bold>
मृदुः-</bold> क्रोधशून्यः १'अक्रूर' लक्षणमप्यत्र पठनीयम् ॥२३५१॥

<bold>
मेधा --</bold> धारणावती बुद्धिः १ अनेकश्रुतग्रन्थार्थधारणशक्तिर्वा ।

<bold>
मेधावी-</bold> मेधायुक्तः १ गुरूपदिष्टपदार्थग्रहणधारणपटुरिति ग्रं०

<bold>
मैत्री-</bold> परानुद्वेगजनिका वृत्तिः १सुखिष्वात्मीयत्वभावनमित्यादर्शे

<bold>
मैथुनं-</bold> सुखविशेष हेतुशुक्रक्षरणानुकूलो व्यापारः ॥ २३५८ ॥

<bold>
मोक्षः-</bold> स्वातन्त्र्यम् १ मृत्युर्वेति चार्वाकाः २. उत्तराधरभावेन नि-

रन्तरोत्पाद क्लेशादिदोषदूषितबोधसंततिविच्छेद इति माध्य-

मिका: ३ पुनर्भावनाप्रकर्षपरिलब्धपरिशुद्धचित्तसंतान इति

योगाचाराः ४ प्रलोलीननिखिलोपाधेः क्षेत्रज्ञस्य सततोर्द्ध्घगति -

रिति जैना: ५ आनन्दमयपरमात्मनि जीवात्मलय इति

त्रिदण्डिनः ६ जीवस्य लिङ्गशरीरापगम इति भास्करीयाः ७

अक्षयशरीरादिलाभः ८ विष्णुभक्तिधर्माचरणाद्विष्णुलोकग-

मनं वेति वैष्णवाः ९ सर्वकर्तृत्वमेकं विहाय वासुदेवस्य

सर्वज्ञत्वादीनां कल्याणगुणानामाप्तिमत्त्वे सति भगवद्याथा-

त्म्यानुभव इति रामानुजीयाः १० जगत्कर्तृत्व, लक्ष्मीपतित्व,

श्रीवत्सवर्जं भगवज्ज्ञानायत्तनिर्दुःखपूर्णसुखमिति माध्वाः ११

द्विभुजकृष्णेन सह स्वांशभूतानां जीवानां गोलोके लीलानु-

भव इति वल्लभीयाः १२ पारमैश्वर्यप्राप्तिरिति माहेश्वराः १३
 
-
 

 
-