This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्कर्मनिर्णायको ग्रहः *
 
[मूल] १०३
 
कर्मनिर्णायको म
न्थः २ कर्मब्रह्मविषय कसंशयनिवारकवाक्यम् ।

<bold>
मुक्त:-
</bold>पुनः संसाराभाववान् १ अविद्या कामकर्मपारन्त्र्यरहितः

<bold>
मुक्तिः - -</bold>निखिलबन्धराहित्येन स्थितिः १ 'मोक्ष'लक्षणमप्यत्रप●

<bold>
मुख्यार्थः-स्त्री</bold> स्वीयप्रवृत्तिनिमित्त प्रकारकप्रतीतिविशेष्यप्रसिद्धार्थः।

<bold>
मुख्यप्रयोजनत्वं-</bold> अन्येच्छानधीनेच्छाविषयत्वम् ॥२३२५॥

<bold>
मुख्यसामानाधिकरण्यं-</bold> अज्ञानोपहितस्य जीवस्याबाधेन

ब्रह्मणा सामानाधिकरण्यम् ।
[नादिभिः सत्कारः
 

<bold>
मुदिता-</bold> भोग्यवस्तुदर्शनजश्चित्तविकारः*१पुण्येष्वभ्युत्थास-

<bold>
मुनित्वं-</bold> वेदशास्त्रार्थतत्त्वावगन्तृत्वम् १दुःखपङ्क्रमग्नजगदुद्दिधीर्षु-

त्वमिति ग्रं० २ निरन्तराद्वितीयार्थमननशीलत्वम् ॥२३३१॥

<bold>
मुमुक्षा-</bold> स्वरूपेच्छा १ हे धातः । संसारबन्धनान्मम मोचनं

कदा भविष्यतीतीच्छा ॥ २३३३ ॥
 

<bold>
मुमुक्षुः-</bold> मोक्षेच्छुः १ स्वात्मानं द्वैतबन्धान्मोक्तुमिच्छु: <error>२३३५
</error><fix>॥२३३५॥</fix>
<bold>
मूढः-</bold> कर्तृत्वायहकारभावारूढः १इदमर्थसाधनमिदमनर्थसाधन-

<bold>
मूढावस्था-</bold> निद्रातन्द्रादिप्रस्तावस्था । [मिति विवेकशुन्यः

<bold>
मूर्ख:-</bold> प्रकृतज्ञानरहितः १लोकवेदविरुद्ध पक्षावलम्बी २ हिताहित-

ज्ञानशून्य: #*शास्त्रज्ञानशून्यः ४ वेदशास्त्राधीतत्वे सति संसारांरा[^३]सक्तः

<bold>
मूर्च्छावस्था-</bold> मुद्गरादिप्रहरणानन्तरं विशेषविज्ञानीपरमावस्था

<bold>
मूर्तत्वं-</bold> क्रिया
(श्रयत्वम् )वव्द्द्रक्ष्यत्वम् २परिच्छिन्न परिमाणवद्द्रव्यत्वे

</bold>
मूलम्-</bold> टीकाईप्र्हग्रन्थः *१ सर्वाद्यम् २ अकारणकत्वं मूलत्वम् ।
 
S