This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[मूल] १०३
 
कर्मनिर्णायको मन्थः २ कर्मब्रह्मविषय कसंशयनिवारकवाक्यम् ।
मुक्त:-
पुनः संसाराभाववान् १ अविद्या कामकर्मपारतरहितः
मुक्तिः - निखिलबन्धराहित्येन स्थितिः १ 'मोक्ष'लक्षणमप्यत्रप●
मुख्यार्थः-स्त्रीयप्रवृत्तिनिमित्त प्रकारकप्रतीतिविशेष्यप्रसिद्धार्थः।
मुख्यप्रयोजनत्वं अन्येच्छानधीनेच्छाविषयत्वम् ॥२३२५॥
मुख्यसामानाधिकरण्यं-अज्ञानोपहितस्य जीवस्याबाधेन
ब्रह्मणा सामानाधिकरण्यम् ।
[नादिभिः सत्कारः
 
मुदिता-भोग्यवस्तुदर्शनजश्चित्तविकारः१पुण्येष्वभ्युत्थास-
मुनित्वं वेदशास्त्रार्थतत्त्वावगन्तृत्वम् १दुःखपङ्क्रमग्नजगदुद्दिधीर्षु-
त्वमिति ग्रं० २ निरन्तराद्वितीयार्थमननशीलत्वम् ॥२३३१॥
मुमुक्षा-स्वरूपेच्छा १ हे धातः । संसारबन्धनान्मम मोचनं
कदा भविष्यतीतीच्छा ॥ २३३३ ॥
 
मुमुक्षुः मोक्षेच्छुः १ स्वात्मानं द्वैतबन्धान्मोक्तुमिच्छु: २३३५
मूढः- कर्तृत्वायहकारभावारूढः १इदमर्थसाधनमिदमनर्थसाधन-
मूढावस्था-निद्रातन्द्रादिप्रस्तावस्था । [मिति विवेकशुन्यः
मूर्ख:-प्रकृतज्ञानरहितः १लोकवेदविरुद्ध पक्षावलम्बी २ हिताहित-
ज्ञानशून्य: #शास्त्रज्ञानशून्यः ४ वेदशास्त्राधीतत्वे सति संसारांसक्तः
मूर्च्छावस्था- मुद्गरादिप्रहरणानन्तरं विशेषविज्ञानीपरमावस्था
मूर्तत्वं क्रिया
(श्रयत्वम् )वव्यत्वम् २परिच्छिन्न परिमाणवद्रव्यत्वे
मूलम् टीकाईप्रन्थः ॐ १ सर्वायम् २ अकारणकत्वं मूलत्वम् ।
 
S